Saturday, November 17, 2012

Bhamini vilasah-8

भामिनीविलासः-८
भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४८ ॥
अन्वयः: रे राजहंस! भवता यत्र मृणालपटली भुक्ता, अम्बूनि निपीतानि, नलिनानि निषेवितानि, तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि? वद ।
O Royal swan! By which act will you repay your debt of gratitude to the lake, where you ate bunches of lotus fibres, drank water and enjoyed  the lotuses? Tell. [ It is not possible to repay the debt of gratitude one owes to certain people.]


एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९ ॥
अन्वयः : कृष्णसार! गुरुगर्वनिमीलिताक्षः एणीगणेषु अस्मिन् कानने किं खेलसि? भिन्न-करीन्द्र-कुम्भ-मुक्तामयीम् इमां सीमाम् हरि-विहार-वसुन्धरायाः (इति) कलय ।
O spotted antelope! With eyes closed due to great pride, why do you play in this forest with groups of does? Count this area which is full of gems spilt from the forehead of great elephants, as the playground of a lion. [This is not a place fit for you. This is the place of a lion which has killed elephants and has spread the gems from the head of killed elephants all over the place. This is directed to a weak person who is trying to show off at a place where powerful persons live.] 


जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५० ॥
 अन्वयः : जठर-ज्वलन-ज्वलता करिणाम् अरिणा हरिण-अली अपगत-शङ्कम् समागता अपि कथम् नु हन्यताम्?
How will a lion, the enemy of elephants, burning with the fire of stomach (feeling acute hunger), kill the group of deer which has come in front without any hesitation? [Directed to some powerful person advising him not to hurt the helpless when they come seeking his shelter. Note the alliteration –यमक- in करिणामरिणाहरिणा.]

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तके कथं कथ्यताम् नु हरिणा पराक्रमः ॥ ५१ ॥
अन्वयः : येन करिणा मही भिन्न-करि-कुम्भ-विस्खलत्-मौक्तिक-आवलिभिः अञ्चिता, तेन अद्य पराक्रमः हरिणान्तके कथं नु कथ्यताम् ?
How can the lion which spread on the ground groups of gems falling out of the broken foreheads of elephants, talk of its valour in front of a deer? [ It is not right for a person of great valour to show his strength in front of a weak person.]


स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२ ॥
अन्वयः : रे गजश्रेणीनाथ मदान्धेक्षण सखे!, त्वम् इह जटिलायां वनभुवि क्षणमपि स्थितिं नो दध्याः । असौ हरिपतिः कुम्भि-भ्रान्त्या खर-निखर-विद्रावित-महा-गुरु-ग्राव-ग्रामः गिरिगर्भे स्वपिति ।
Dear Leader of elephant group who is blind with pride! Do not stay in this dense forest even for a moment. Here deep in these hills sleeps the chief of lions, who mistaking for an elephant has scattered heaps of large boulders by its sharp nails. [Apparently it is a warning to a weakling to beware of a much stronger enemy.]


गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५३ ॥
अन्वयः : गजराजपोत! गुरुगर्वगुम्फितः गिरिगह्वरेषु कदा अपि न सञ्चरेः । यदि स्तनन्धयः हरिशिशुः बुध्यते, मही करेणु-परिशेषिता भविता ।
O Child of chief elephant! Puffed up by great pride do not ever move around the caves of the hill. If the suckling infant of the lion comes to know, there will be only she elephants left in this world. [The sentiment of warning expressed in the previous verse is repeated in a different way.]


निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४ ॥
अन्वयः : तरुकुलसमारोपसुकृती कृती मालाकारः निसर्गात् बकुलम् अपि कुत्र अपि निदधे । यत् कोणान्तरगतः अयम् इह जगज्जालं कुसुम-भर-सौरभ्य-भरितं कर्ता. इदं कः जानीते ।
The gardener who was competent in growing groups of trees planted the Bakula creeper somewhere (in the garden) by nature (as was his wont). Who knows (knew) that this creeper would make the whole connected world full of its heavy fragrance? [A talented person who grows up in an unknown corner of the world can become famous.] 


यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः
मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५५ ॥
अन्वयः : यस्मिन् सर्वतः परिचलत्-कल्लोल-कोलाहलैः वेल्लति, हरित्-दन्तावलाः हृदि मन्थाद्रि-भ्रमण-भ्रमं पेदिरे, सः तुङ्ग-तिमिङ्गिला-अङ्ग-कवलीकार-क्रिया-कोविदः अयं राघवः केलि-कलह-त्यक्त-अर्णवः कस्य क्रोडे क्रीडतु?
The great fish, Raghava, while he moved around creating a commotion of circling waves caused the elephants guarding the eight directions –दिग्गज- a delusion in their minds that the Manthara mountain was rotating. In which trough can that fish who was an expert in devouring the parts of large whales play if it leaves the ocean due to a love-quarrel? [राघव is a type of large fish. दन्तावल=elephant. The verse seems to refer to some specific instance where a renowned and valourous person had to flee his country due to a petty quarrel.]
- - - -  

No comments:

Post a Comment