Saturday, November 24, 2012

Bhamini-vilasah-9

भामिनीविलासः-९
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणैः भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५६ ॥
अन्वयः : काननं मत्तमतङ्गजैः लूनम्, कियत् अपि तुषार-अर्दितैः छिन्नं, शिष्टं ग्रीष्मज-भानु-तीक्ष्ण-किरणैः भस्मीकृतम्, एषा कोणगता दिशः मुहुः परिमलैः आमोदयन्ती ललिता लवङ्गलतिका दावाग्निना दह्यते । हा, कष्टम् ।
The forest has been cut down by elephants in rut, some of it has been destroyed by the ravages of snow, rest of it has been burnt to ashes by the fierce rays of summer sun, this tender clove plant in a corner of the forest which is spreading fragrance in all directions repeatedly is being burnt by forest fire. What a pity! [Cruel fate did not leave even the fragrant clove plant which was in some inconspicuous corner of the forest.]


स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतम्
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७ ॥
अन्वयः : नन्दन! (त्वं) स्वर्लोकस्य शिखामणिः, सुरतरुग्रामस्य अद्भुतं धाम, पौलोमी-पुरुहूतयोः पुण्यावलीनाम् परिणतिः असि, सत्यम् । किम् तु, विधिः सहृदयैः नित्यम् इदम् प्रार्थ्यते, खाण्डव-रङ्ग-ताण्डव-नटः वैश्वानरः त्वत्तः दूरे अस्तु ।
O Nandana garden! You are indeed the crest jewel of the world of the divine beings; you are the amazing residence for the groups of Divine trees. You are the result of the meritorious deeds of Indra and his wife, true. But well-wishers are daily praying to fate only this: may not Fire which danced wildly on the dais of Khandava forest  be far  removed from you. [ Nandana is the mythical garden of Indra. The reference is to the burning of Khandava forest by Fire God, in an episode of Mahabharata. The poet suggests that a person who is admired by all should not fall a prey to an evil force which could destroy him.]


स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितार्गलपुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥ ५८ ॥
अन्वयः : जने स्व-स्व-व्यापृति-मग्न-मानसतया मत्तः निवृत्ते, अहं चञ्चू-कोटि-विपाटित-अर्गल-पुटः पञ्जरात् यास्यामि एवम् कीरवरे मनोरथमयं पीयूषम् आस्वादयति, वारण-कर-आकारः फणि-ग्रामणीः अन्तः संप्रविवेश ।
“When people, minding their own activities, go away from me, I will go out of the cage after removing the leaf of the bolt with my beak.” Thus while the precious parrot was tasting the ambrosia of its wishes, a big serpent of the size of an elephant’s tusk entered into the cage. [How cruel fate spoils ones plans is nicely brought out by this instance. It echoes the famous saying:
रात्रिर्र्गमिष्यति भविष्यति सुप्रभातम्
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ]  


रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलाम्
एतामम्बुधगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९ ॥ 
अन्वयः : रे चाञ्चल्यजुषः श्रितनगाः मृगाः, कल्लोल-माला-आकुलाम् एताम् अम्बुदगामिनीम् सङ्गाहितुम् कथम् वा व्यवसिताः? यत् अत्र एव असौ गजग्रामणीः उच्छलत्-अम्बु-निर्भर-महावर्तैः समावर्तितः ग्राहेण पुनः रसातलं नीतः ।
O mountain-dwelling deer who enjoy unsteadiness! How are you engaged in diving into this sea-joining river, which is disturbed by a series of waves? Here only has this chief of elephants which was forced back by huge violent waves been again drawn into the netherworld by the crocodile. [The poet  warns innocent persons not to enter into an area of influence of a ruthless dangerous person.]


पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६० ॥
अन्वयः : पोत! इह स्तन्यं पिब । मद-दन्तावल-धिया परुषान् दृक्-अन्तान् हरित्-अन्तेषु किम् इति आधत्से? अयं नवनीलः जलधरः त्रयाणां लोकानाम् अपि हृदयतापं परिहरन् धीरं धीरं ध्वनति ।
O cub (of a lion)! Suckle the milk. Why do you look fiercely through the corner of your eyes in all directions, thinking that there is an elephant in rut (somewhere around)? The fresh blue cloud majestically roars removing the heat of all the three worlds. [Do not get unnecessarily worked up that your eternal enemy has come. It is only the sound of a benevolent person.] 


धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ ६१ ॥
अन्वयः : नीरद! ते धीरध्वनिभिरलम् । मे मासिकः गर्भः उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ।
O cloud! Enough of your majestic rumblings. My one month  old cub in womb is jumping up thinking that there is an elephant in rut. [A pregnant lioness says thus. The baby is already getting ready to fight an elephant.]


वेतण्डगण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२ ॥
अन्वयः : वेतण्ड-गण्ड-कण्डूति-पाण्डित्य-परिपन्थिना हरिणा हरिण-आलीषु कः पराक्रमः? कथ्यताम् ।
What sort of display of prowess can there be in front of a group of deer for a lion which is competing with the itching sensation on the hump of an elephant in rut? Tell.[The lion is always looking forward to a fight with an elephant in rut to neutralize the itch that an elephant gets on its hump when in rut. Deer are no match.]
- - - - 

No comments:

Post a Comment