Saturday, January 12, 2013

Bhamini vilasah-16

भामिनीविलासः-१६
भिन्ना महागिरिशिलाः करजाग्रजाग्र-
-दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५ ॥
अन्वयः : करिणाम् अरिणा करटिभ्रमेण करज-अग्र-जाग्रत्-उद्दाम-शौर्य-निकरैः महागिरिशिलाः भिन्नाः खलु । हा, दैवे पराचि तथा अपि कुत्र अपि पिशितस्य लेशः अपि न (अस्ति) ।
Falsely believing them to be elephants, boulders of mountains were indeed broken to pieces by the lion, the enemy of elephants, through its unbounded prowess arising out of its nails. Alas, fate being adverse, even then it could not get even a bit of meat anywhere. [No amount of your prowess will work if fate is adverse.]



गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम् ॥ १०६ ॥
अन्वयः : हरिशिशुः मातुः अङ्के निशार्धजातः अपि मनाक् गर्जितम् आकर्ण्य
उत्पतितुं द्राक् अङ्गानि आकुञ्च्य निभृतम् लीयते ।
The Lion’s cub born half a night earlier sitting at its mother’s lap, having heard a little rumbling (from somewhere) tries to jump up contracting its body and lies there itself (having insufficient strength).  [ Even as a cub it tries to display its prowess.]



किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७ ॥
अन्वयः : खल! भवतः गुणपक्षपातम् अभितः अहम् किं वदामि, यत् गुणशालिनः निखिलसाधुजनान् अहर्निशं न विस्मरसि खलु ।
O wicked person! What shall I say of your partiality towards the good persons as you never (day and night) forget all the saintly persons rich with good qualities. [The wicked person may not forget the virtuous as he is bent on harming them. Or, the statement may be taken as ironic.]





रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि ।
अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८ ॥
अन्वयः : रे खल! तव चरितं विदुषां मध्ये विविच्य वक्ष्यामि खलु । अथवा, पापात्मन्! ते हतया कृतया कथया अपि अलम् ।
O wicked man! I will tell in detail your conduct among the learned. Or, O Bad soul! Even mentioning your wretched conduct is not worth it!
 


आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९ ॥
अन्वयः : अयं खलसमागमः आनन्द-मृग-दावाग्निः शील-शाखि-मद-द्विपः
ज्ञान-दीप-महा-वायुः ।
Meeting with a wicked person is forest fire to the animal called happiness, is an elephant in rut to a tree called good manners, is hurricane to the lamp called knowledge. [In three apt metaphors the poet brings out the destructive influence of a wicked person on ones happiness, manners and knowledge.]


खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥ ११० ॥
अन्वयः : साधु-हित-प्रत्यूह-कर्मणि खला कुशलाः तु । निरागसां प्राणान् अपहर्तुं फणिनः निपुणाः खलु ।
The wicked are experts in obstructing what is good for the saintly. Snakes are after all experts in killing the innocent.



वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा ।
अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥ १११ ॥
अन्वयः : धात्रा पिशुनानां वदने रसनामिषेण भुजङ्गी विनिवेशिता । अनया अवलीढा अमन्त्राः जनाः न हि जीवन्ति (इति यत् तत्) अन्यथा कथं (भवेत्)।
A serpent has been placed in the guise of a tongue in the mouths of the crooked by Brahma. How could it otherwise happen that gullible people licked by the tongue do not survive? [ The wagging tongue of the crooked destroys gullible people as their tongue is a serpent in the guise of the tongue!]
- - - - 

No comments:

Post a Comment