Saturday, January 26, 2013

Bhamini vilasah-18

भामिनीविलासः-१८
सरजस्कां पाण्डुवर्णां कण्टकप्रकरान्विताम् ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८ ॥
अन्वयः : निस्त्रप रोलम्ब! सरजस्कां पाण्डुवर्णां कण्टक-प्रकर-अन्विताम् केतकीं कथं सेवसे? हन्त ।
Shameless bee! How do you pursue the pollen-ridden white ketaka flower, which is accompanied by a multitude of thorns? [ Using words having two meanings the poet indirectly shames a man who pursues a woman in her monthly periods-सरजस्काम्- who is pale-पाण्डुवर्णाम्- and who has horripilation,-कण्टकप्रकरान्विताम्- apparently due to fear of being pursued in her state.]


यथा तानं विना रागः यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९ ॥
Just as music does not shine without taan, just as a king does not shine without dignity, just as an elephant does not shine without ichor an ascetic does not shine without knowledge.  


सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते ॥ १२० ॥
अन्वयः : नृणां सन्तः गुणाः स्वतः प्रकाशन्ते, न परतः । कस्तूर्याः आमोदः
शपथेन न अनुभाव्यते ।
The good qualities of persons spread on their own and not because of others. The fragrance of kasturi is not experienced through an oath of proclamation. [Just as the fragrance of kasturi spreads on its own, the good qualities of a person become known to others  without anyone’s assistance.]



अपि बत गुरु गर्वं मा स्म कस्तूरि यासीः
अखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१ ॥
अन्वयः : कस्तूरि बत! अखिलपरिमलानां मौलिना सौरभेण गुरु गर्वं मा स्म यासीः अपि । गिरि-गहन-गुहायां लीनम् अत्यन्तदीनं स्वजनकम् अमुना एव प्राणहीनं करोषि ।
O musk! Fie on you! Do not be excessively proud that your fragrance is foremost among all fragrances. You make your own father who led a hapless life hidden in the cavern of a hilly forest lifeless. [Musk is extracted from the glands of the musk deer, which in the process gets killed. The poet berates a famous person who in the process of becoming famous has harmed his own people.]



दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२ ॥
अन्वयः : सतां सङ्गः कुमतिं दूरीकरोति, चेतः विमलीकरोति, चिरन्तनम् अघः चुलुकीकरोति, किं च भूतेषु करुणां बहुलीकरोति; किमु मङ्गलम् न आतनोति?
Company of the virtuous drives away bad intentions, cleans the mind, diminishes long acquired sin, and broadens the attitude of compassion toward all beings; what benefits does it not bring?



अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२३ ॥
अन्वयः : अनवरत-परोपकार-व्यग्रीभवत्-अमल-चेतसाम् महताम् वचनानि भेषजानि इव आपातकाटवानि स्फुरन्ति ।
The words of the great who are unceasingly engaged in doing good to others appear bitter at first like medicines.



व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीता-
न्याकर्ण्य श्रुतिमदजाल्लयातिरेकात् ।
आभूमीतलनतकन्धराणि मन्येऽ
-रण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४ ॥
अन्वयः : अस्मिन् अरण्ये अवनिरुहां कुटुम्बकानि व्यागुञ्जत्-मधुकर-पुञ्ज-मञ्जु-गीतानि आकर्ण्य श्रुति-मदजात् लय-अतिरेकात् आभूमीतल-नत-कन्धराणि (इति)  मन्ये ।
I think that in this forest, families of trees have their branches bent low touching the ground enchanted by the tunes and the rhythms after listening to the sonorous songs of swarms of humming bees. [The poet exaggerates that forest trees are bent low listening to the enchanting hums of the bees.]    


मृतस्य लिप्सा कृपणस्य दित्सा
विमार्गगायाश्च रुचिः स्वकान्ते ।
सर्पस्यशान्तिः कुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५ ॥
Desire to get back (life) for the dead, desire to give for the miser, liking towards ones husband for a woman who has gone astray, peace for a snake, friendship for a wicked person, all these have not been so far seen in the creation of Brahma. [These things are not realizable.]



उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ १२६ ॥
There is nothing like being faithful even among the best of women. The night-lotuses dear to the moon (राजन्=moon) flirt with bees. [ The poet suggests that even those women dear to a king enjoy the company of other lovers.]



अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छ्रंखलो नृणाम् ॥ १२७ ॥
अन्वयः: नृणां विधिः उच्छृंखलः : अयाचितः सुखं दत्ते, याचितः च न यच्छति, सर्वस्वं च अपि हरते ।
Destiny is unbridled; it gives happiness unasked for, does not give when asked for, it steals all your belongings.



दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८ ॥
अन्वयः : अथ कः क्षितीशः मध्येरणं दोर्-दण्ड-द्वय-कुण्डलीकृत-लसत्-कोदण्ड-चंडांशुग-ध्वस्त-उद्दण्ड-विपक्षमण्डलं त्वां वीक्ष्य वल्गत्-गाण्डिव-मुक्त-काण्ड-वलय-ज्वालावली-ताण्डव-भ्रश्यत्-खाण्डव-रुष्ट-पाण्डवम् अहो न स्मरेत् ।
Now which king will not remember angry Arjuna in Khandava forest which was getting destroyed by the dancing flames arising out of the groups of arrows leaving the vibrating Gandiva bow when he sees you in the battle field destroying the formidable enemy forces with the arrows from the shining bow bent by (your) staff like shoulders? [ The poet is apparently praising a king and to impress him has used long harsh-sounding compound words to suit the mood of heroism.]



खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताः चण्डांशोः पान्तु भानवः ॥ १२९ ॥
अन्वयः : खण्डिता-नेत्र-कञ्जालि-मञ्जु-रञ्जन-पण्डिताः मण्डित-अखिल-दिक्-प्रान्ताः चंडांशोः भानवः पान्तु ।
May the rays of the sun, which decorate the horizon all round and which expertly gladden the lotus-like eyes of a lady of Khandita variety protect (us). [It is a closing benedictory verse being the last verse in the first chapter. Khandita is a woman who has been cheated by the husband who returns home early in the morning after having slept with another woman. She is glad that the long night has ended as she sees the sun’s rays.]

॥ इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते
भामिनीविलासे
प्रथमः विलासः ॥
Thus ends the first section of Bhaminivilasa
composed by the poet
Panditaraaja (king among scholars) Jagannatha.
- - - - 

No comments:

Post a Comment