Saturday, February 9, 2013

Bhamini vilasah-20

भामिनीविलासः-२०
 बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण ।
अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८ ॥
अन्वयः : दयिते! ते उन्नतौ कुचौ बदर-आमलक-आम्र-दाडिमानाम् श्रियं क्रमेण अपहृत्य अधुना करि-शाव-कुम्भ-लक्ष्म्याः हरणे यतेते ।
My dear lady! After having stolen successively the grandeur of jujube, aamla, mango and pomegranate fruits your breasts are now trying to steal the grandeur of the frontal globes on the head of an elephant calf.


जम्बीरश्रियमतिलङ्घ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ ।
नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९ ॥
अन्वयः : नीलाम्भोरुहनयने! ते कुचौ जम्बीरश्रियम् लीलया एव अतिलङ्घ्य व्यानम्रीकृतकमनीयहेमकुम्भौ अधुना कनकाचलेन सार्धं स्पर्धेते किल ।
O blue-lotus-eyed lady! Having easily outclassed the radiance of jambira fruits, your breasts which put to shame charming golden pots are now competing with the Meru mountain!  [ Wild imagination of a love-smitten youth!]



कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् ।
आभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥ १० ॥
अन्वयः : लावण्यधन्ये तन्वि! यस्यां ललित-अलकायां वै श्रवणस्य लक्ष्मीः मनोहरा आभाति तव कपोलपालीं उत्तराख्यां दिशं मन्ये ।
O slim lady blessed by beauty! I consider the edge of your cheeks where the charming luster of the ears (श्रवणस्य) appears under the elegant forelocks  (अलका) as the Northern direction, where Kubera’s (वैश्रवणस्य) wealth appears in the elegant city of Alakaa. [The poet contrives an analogy through use of words of double meaning. Alakaa is the capital of Kubera (वैश्रवण),  Lord of wealth.]



नीवीं नियम्य शिथिलामुषसि प्रकाशम्
आलोक्य वारिजदृशः शयनं जिहासोः ।
नैवावरोहति कदापि च मानसान्मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥ ११ ॥
अन्वयः : उषसि प्रकाशम् आलोक्य शिथिलां नीवीं नियम्य शयनं जिहासोः सरसिजोदरसोदरायाः नाभेः प्रभा मे मानसात् कदा अपि न एव अवरोहति ।
The luster of the navel of (my lady) whose waist was as slender as the stalk of a lotus does not descend from my mind, as she sets right her saree knot wanting to get up from the bed after having observed the light at day break.



आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥ १२ ॥
अन्वयः : केलीरभसेन आलीषु मुहुः मम आलापम् उपालपन्ती बाला आरात् मदीयां गिरम् उपाकर्ण्य सौदामिनीयां सुषमां अयासीत् ।
As she played with her friends while chattering with them about my talks, having heard my voice from a distance she bore the elegance of lightning. [The lady appeared and disappeared like lightning due to shyness.]



मुधैव नक्तं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे ।
उदश्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीचकार ॥ १३ ॥
अन्वयः : नक्तं मुधा एव गन्तुं परिकल्प्य मृषा रोषात् उपजल्पतः मे कां कां गिरं उदश्रुचञ्चन्नयना नताङ्गी न उररीचकार!
In the night as I pretended to leave uttering falsely angry words, what words of mine did she not agree to with her body bent and tears flowing out of her eyes?



तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः ।
यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशोः विलासः ॥ १४ ॥
अन्वयः : यत् अवधि हरिण-किशोर-दृशोः विलासः चित्ते न पदं दधाति, तत् अवधि पुराण-शास्त्र-स्मृति-शत-चारु-विचारजः विवेकः कुशली ।
 The power of discrimination born out of good thoughts from hundreds of mythology (puranas), Shastras (sacred precepts) and law books (Smruti) is in good shape as long as the playfulness of the doe-eyed lady does not enter my mind. [Much of these is fine romantic poetry that could be memorized by the youth to recite at the right occasion.]



आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥ १५ ॥
अन्वयः : मृगेक्षणा पतिः आगतः इति जनैः शृण्वती देहलीं चकितम् एत्य मम लोचने कौमुदी इव कदा शिशिरीकरिष्यते ।
When will my doe-eyed (wife) cool my eyes like moonlight after suddenly appearing at the door-way apprehensively hearing from others, “(your) husband has arrived,” ?  [ The lady is apprehensive perhaps because she feels she is being fooled by others or that she is not adequately dressed up to receive her husband. How will she know that her husband is too eager to see her however she be dressed? A sentiment, generally experienced by married  young men, beautifully expressed by the poet.]



अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं मामथ रामा विकसन्मुखी बभूव ॥ १६ ॥
अन्वयः : रामा अवधौ दिवस-अवसान-काले भवनद्वारि विलोचने दधाना मां समागतम् अवलोक्य विकसन्मुखी बभूव ।
The face of (my) charming lady blossomed seeing my arrival as she looked out at the door-way in the evening at the appointed time. [ The poet hints at a simile of a blue lotus blossoming at the arrival of the moon.]
- - - - 

No comments:

Post a Comment