Saturday, February 16, 2013

Bhamini vilasah-21

भामिनीविलासः-२१
वक्षोजाग्रं पाणिनामृश्य दूरं यातस्य द्रागाननाब्जं प्रियस्य ।
शोणाग्राभ्यां भामिनीलोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १७ ॥
अन्वयः : वक्षोजाग्रं पाणिना आमृश्य द्राक् शोणाग्राभ्यां भामिनीलोचनाभ्यां दूरं यातस्य प्रियस्य आननाब्जं जोषं जोषं जोषम् एव अवतस्थे ।
The lotus-like face of the lover who quickly went away to a distance from the reddened eyes of the lady after touching her bosom remained silent for ever.



गुरुभिः परिवेष्टितापि गण्डस्थलकण्डूयनचारुकैतवेन ।
दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥ १८ ॥
अन्वयः : बाला गुरुभिः परिवेष्टिता अपि गण्डस्थल-कण्डूयन-चारु-कैतवेन दर-दर्शित-हेम-बाहु-नाला मयि नयनाञ्चलं चकार ।
Even when surrounded by the elderly my girl cast her glances at me slightly revealing her lotus-stalk like golden arm (by raising it) in the pretext of scratching her cheek.



गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रू-लतिकं मामवलोक्य घूर्णितासीत् ॥ १९ ॥
अन्वयः : गुरुमध्यगता नताङ्गी मया नीरजकोरकेण मन्दं निहता दर-कुण्डल-ताण्डवं नत-भ्रू-लतिकं माम् अवलोक्य घूर्णिता आसीत् ।
When I mildly hit her with a lotus stalk while she was amidst elders, having seen me with my eyebrows lowered and my ear-rings dancing slightly, she turned herself away. [ The poet plays a mischief  with his lady when she was amidst elders by stroking her with a lotus stalk and feigning innocence. She notices the mischief maker and quietly turns herself away to avoid any embarrassment amidst elders.]



विनये नयनारुणप्रसाराः प्रणतौ हन्त निरन्तराश्रुधाराः ।
अपि जीवितसंशयः प्रयाणे न हि जाने हरिणाक्षि केन तुष्ये ॥ २० ॥
अन्वयः : हरिणाक्षि! विनये नयनारुणप्रसाराः, प्रणतौ हन्त निरन्तर-अश्रु-धाराः, प्रयाणे जीवितसंशयः, केन तुष्ये न हि जाने, हन्त ।
Doe-eyed damsel! When I display politeness your eyes become red, if I bow before you (in supplication) you shed tears copiously, if I leave your living itself in doubt. How shall I feel happy?



अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलम्
तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् ।
अविरलगलत्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २१ ॥
अन्वयः : भद्रे निद्रे! अकरुण! मृषाभाषासिन्धो! मम अञ्चलं विमुञ्च; तव स्नेहः सम्यक् मया परिचितः इति अभिधायिनीं अविरलगलत्बाष्पां निरस्तविभूषणां (प्रियां), भवतीं विना क इह विनिवेदयेत्?
O auspicious sleep! Other than you who else will report (to me) of my slender beloved who while saying, “ You merciless! Ocean of lies! Leave the borders of my dress, I have known well your love for me,” shed tears copiously having removed all her ornaments. [ The poet who is away from his beloved thanks the sleep during which he dreamt of his beloved.]



तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकाशम् ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दमुग्धालिकिशोरमाला ॥ २२ ॥
अन्वयः: तीरे तरुण्याः सहासं वदनम् नीरे मिलद्विकाशं सरोजम् आलोक्य मरन्द-मुग्ध-अलि-किशोर-माला मुग्धा उभयत्र धावति ।
 On the banks there is the smiling face of the damsel; in water there is a lotus resplendent; looking at both, the confused string of young bees mad at getting the nectar runs towards both.



वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी ।
अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥ २३ ॥
अन्वयः : भामिनी दयितस्य वक्षसि विपक्ष-कामिनी-हार-लक्ष्म वीक्ष्य अंसदेशविनिवेशितां निजबाहुवल्लरीं क्षणात् आचकर्ष ।
Observing the mark made by the necklace of the other woman on the chest of the beloved, the damsel quickly withdrew her arms which had rested on his ahoulders.



दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥ २४ ॥
अन्वयः : दर-आनमत्-कन्धर-बन्धम् ईषत्-निमीलित-स्निग्ध-विलोचन-अब्जम् अनल्प-निश्वास-भर-अलस-अङ्गम् अङ्गनायाः सङ्गं चिरं समरामि ।
I constantly remember the company of the lady, who had her neck bent low, whose amiable lotus-like eyes were slightly shut and whose limbs were languid on account of heavy breathing.



रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं काञ्चिदाख्यां गृणन्तम् ।
मामाज्ञायैवाययौ कातराक्षी मन्दं मन्दं मन्दिरादिन्दिरेव ॥ २५ ॥
अन्वयः : रोषावेशात् निर्गतम्, यामयुग्मात् द्वारम् एत्य काञ्चित् आख्यां गृणन्तम् माम् आज्ञाय कातराक्षी मन्दिरा मन्दं मन्दम् एव इन्दिरा इव आययौ ।
When I went away in anger and later returned after a couple of hours and started mumbling some story at the doorway, knowing my arrival my lady came out of the quarters very slowly like Lakshmi with her eyes tremulous through fear. 
- - - - 

No comments:

Post a Comment