Saturday, October 19, 2013

Setubandham-6

सेतुबन्धम्-६
पज्जत्तकमलगन्धो महुतण्णा‍ओसरन्तणवकुमु‍अर‍ओ ।
भमिरभमरो‍अ‍इव्वो संचर‍इ सदाणसीअरो वणवाओ ॥ ३१ ॥
[ पर्याप्तकमलगन्धो मध्वार्द्रापसरन्नवकुमुदरजाः ।
भ्रमद्भ्रमरोपजीव्यः सञ्चरति सदानशीकरो वनवातः ॥]
The wind , replete with the fragrance of lotuses and fresh sweet and damp pollens emanating from the white water lilies,  is full of the spray of rutting elephants and is providing succour to bumble bees. 

कण्ट‍इ‍अणूमि‍अङ्गी धो‍अत्थो‍ओसरन्तमुद्धसहावा ।
र‍इ‍अरचुम्बिज्झन्तं ण णि‍अत्ते‍इ णिलिणी मुहं वि‍अ कमलम् ॥ ३२ ॥
[ कण्टकितगोपिताङ्गी स्तोकस्तोकापसरन्मुग्धस्वभावा ।
रविकरचुम्ब्यमानं न निवर्तयति नलिनी मुखमिव कमलम् ॥] 
The lotus-plant does not retract the lotus kissed by the rays of the sun, while it is hiding the thorns and slowly getting out of shyness like  a lady who does not retract her face kissed by her lover while she is hiding the horripilation on her body. 

परिघोलन्तक्खलि‍अं सत्तच्छ‍अकुसुमधवलरेणुक्ख‍‍इ‍अम् ।
उप्पुस‍इ दाणवङ्कं मुहुत्तग‍अकण्णचामरं भमर‍उलम् ॥ ३३ ॥
[ परिघूर्णमानस्खलितं सप्तच्छदकुसुमधवलरेणूत्खचितम् ।
उत्प्रोञ्छति दानपङ्कं मुहूर्तगजकर्णचामरं भ्रमरकुलम् ॥]
Swarm of bees fanned by the ears of the elephant throws up the slushy ichor which has dropped off due to elephant’s turning of the head and which is embedded with the white pollens of saptacchada flowers.  

इ‍अ पहसि‍अकुमु‍असरे भडिमुहपङ्क‍अविरुद्धचन्दालो‍ए ।
जा‍ए फुरन्ततारे लच्छिस‍अंगाहणवपओसे सर‍ए ॥ ३४ ॥
[ इति प्रहसितकुमुदसरसि भटीमुखपङ्कजविरुद्धचन्द्रालोकायाम् ।
जातायां स्फुरत्तारायां लक्ष्मीस्वयंग्राहनवप्रदोषे शरदि ॥]
छिज्ज‍इ झिण्णावि तणू अट्टि‍अवाहं पुणो परुण्णं व मुहम् ।
रामस्स अ‍ईसन्ते आसाबन्धे व्व चिरगए हणुमन्ते ॥ ३५ ॥ (जुग्ग‍अम्)
[ क्षीयते क्षीणापि तनुरास्थितबाष्पं पुनः प्ररुदितमिव मुखम् ।
रामस्यादृश्यमाने आशाबन्ध इव चिरगते हनूमति ॥] (युग्मकम्)
Thus in the early autumnal evening when Goddess Lakshmi voluntarily chooses her abode, the lakes looked as if they were laughing with blooming white water lilies . There was moonlight inimical to the lotus faces of soldiers’ wives and stars twinkled. Rama’s withered body shrunk further. His face with constrained tears looked as if he had wept again. Hanuman who was away for long who was the only strand of hope for Rama could not be seen.

णवरि अ जहासत्थि‍अणिव्वत्ति‍अकज्जणिव्वलन्तच्छा‍अम् ।
पेच्छ‍इ मारु‍अतण‍अं मणोरहं चे‍अ चिन्ति‍असुहोवण‍अम् ॥ ३६ ॥
[ अनन्तरं च यथासमर्थितनिर्वर्तितकार्यनिर्वलच्छायम् ।
प्रेक्षते मारुततनयं मनोरथमेव चिन्तितसुखोपनतम् ॥]

Then (suddenly) Rama sees Hanuman, son of Wind God, who was the embodiment as it were of his desire and cherished happiness and who was returning after accomplishing his work with a luster that distinguished him from other monkeys.
- - - - 

No comments:

Post a Comment