Saturday, October 26, 2013

Setubandham-7

सेतुबन्धम्-७
पढमं वि‍अ मारु‍इणा हरिसभरिज्जन्तलो‍अणेण मुहेण ।
जण‍अतण‍आप‍उत्ती पच्छा वा‍आ‍इ णिअरवसेसं सिट्टा ॥ ३७ ॥
[ प्रथममेव मारुतिना हर्षभ्रियमाणलोचनेन मुखेन ।
 जनकतनयाप्रवृत्तिः पश्चाद्वाचा निरवशेषं शिष्टा ॥]
Right at the beginning Hanuman conveyed the well being of Sita only through his eyes which were brimming with happiness; later through words in its entirety.

दिट्ट त्ति ण सद्दहि‍अं झीण त्ति सबाहमन्थरं णीससिअम् ।
सो‍अ‍इ तुमं ति रुण्णं पहुणा जि‍अ‍इ त्ति मारु‍ई उवऊढो ॥ ३८ ॥
[ दृष्टेति न श्रद्धितं क्षीणेति सबाष्पमन्थरं निःश्वसितम् ।
शोचति त्वामिति रुदितं प्रभुणा जीवतीति मारुतिरुपगूढः ॥]
When Hanuman said “ (Sita was) seen”, Rama did not believe. When he said, “(She was) weak”, Rama constrained by tears, sighed deeply and slowly. When he said, “She is anxious about you”, Rama wept. (Finally) knowing that she is alive, Rama embraced Hanuman. [ Sometimes the original in Prakrut can be interpreted in Sanskrit in more than one way. In this verse the commentator has given another version also. As it did not seem to have any particular merit, it has not been translated.]

चिन्ताह‍अप्पहं मिव तं च करे खे‍अणिसहं च णिसण्णम् ।
वेणीबन्धणम‍इलं सो‍अकिलन्तं व से पणामे‍इ मणिम् ॥ ३९ ॥
[ चिन्ताहतप्रभमिव तं च करे खेदनिःसहमिव निषण्णम् ।
वेणीबन्धमलिनं शोकक्लाम्यन्तमिवास्य प्रणयति मणिम् ॥]
Hanuman brings with him the crest-jewel of Sita, which looked soiled due to its being tied to Sita’s (unkempt) hair and it looked as if it had lost its radiance due to sadness and was sitting in his palm unable to bear the grief.

सो कर‍अलञ्जलिग‍ओ वाहत्थवापह‍ओसिहन्तम‍ऊहो ।
ण‍अणेहिञ् दासरहिणा दिट्ठो पी‍ओ णु पुच्छि‍ओ णु प‍उत्तिम् ॥ ४० ॥
[ स करतलाञ्जलिगतो बाष्पस्तबकप्रहतावसीदन्मयूखः ।
नयनाभ्यां दाशरथिना दृष्टः पीतो नु पृष्टो नु प्रवृत्तिम् ॥ ]
When the eyes of Rama looked at the gem which was in the hollow of Hanuman’s hands with its glow destroyed by the tears (of Hanuman), it looked as if he was drinking it and enquiring it of (Sita’s well-being).  

सो अ‍इ अ णं रहुव‍ई विरलङ्गुलिगलि‍अकिरणधाराव‍अरम् ।
व‍अणे विमलुज्जो‍अं दररोत्तूण सलिलञ्जलिं व णिमेन्तो ॥ ४१ ॥
[ शोचति चैनं रघुपतिर्विरलाङ्गुलिगलितकिरणधाराप्रकरम् ।
 वदने विमलोद्द्योतं दररुदित्वा सलिलाञ्जलिमिव नियोजयन् ॥]
Taking the gem, whose rays were leaking away through his fingers, near his face Rama was feeling sorry for the gem and it looked as if he was taking a handful of water to clean his face after having wept for a while.


तं दह‍आहिण्णाणं जम्मि वि अङ्गम्मि राहवेण  ण णिमि‍अम् ।
सी‍आपरिमट्टेण व वूढो तेण वि णिरन्तरं रोमञ्चो ॥ ४२ ॥
[ तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न नियोजितम् ।
 सीतापरिमृष्टेनॆवव्यूढस्तेनापि निरन्तरं रोमाञ्चः ॥]
Even those limbs of Rama which did not come into contact with the gem experienced horripilation as they would have, had Sita touched them.


बाहम‍इलं पि तो से दहमुहचिन्ताविजृम्भमाणामरिसम् ।
जा‍अं दुक्खालो‍अं जरढा‍अन्तरविमण्डलं मिव व‍अणम् ॥ ४३ ॥
[ बाष्पमलिनमपि ततोऽस्य दशमुखचिन्ताविजृम्भमाणामर्षम् ।
जातं दुःखालोकं जरठायमानरविमण्डलमिव वदनम् ॥]
His (Rama’s) face indicating the anger generated by the thought about Ravana could be seen with difficulty despite darkened by tears like the orb of the sun with the day progressing. 

तो से चिरमज्झत्थे कुवि‍अक‍अन्तभुम‍आल‍आपडिरूए ।
दिट्ठी दिट्ठत्थामे कज्जधुरव्व णि‍अ‍ए धणुम्मि णिसण्णा ॥ ४४ ॥
[ ततोऽस्य चिरमध्यस्थे कुपितकृतान्तभ्रूलताप्रतिरूपे ।
दृष्टिर्दृष्टस्थाम्नि कार्यधुरेव निजके धनुषि निषण्णा ॥]
His gaze fell with the weight of the impending duty (of killing Ravana) as it were, on his bow which had established its strength (earlier in Vali’s killing) and was resting for quite some time and which was bent like the brows of angry Yama, God of Death.
- - - - 

No comments:

Post a Comment