Saturday, December 28, 2013

Setubandham-16

सेतुबन्धम्-१६
पुण्णणइसोत्तसंणिहजलमज्झमुणिज्जमाणचलतिमिणिवहम् ।
बल‍आमुहमूलसमीसरन्तमसिरासिकज्जलि‍अपा‍आलम् ॥ २-३६ ॥
[ पुण्यनदीस्रोतःसन्निभजलमध्यज्ञायमानचलतिमिनिवहम् ।
  वड्वामुखमूलसमवसरन्मषीराशिकज्जलितपातालम् ॥]
Shoals of fish in the ocean could be surmised by the currents induced by their movement  resembling the currents of the holy river Ganga. The netherworld had darkened due to the black soot emanating from the downward flames of Vadava fire.

तो जग्गाडि‍अमूलो पव‍अबलक्कन्तमहि‍अलुद्धुच्छलिओ ।
दिट्ठीअ दिट्ठसारो णज्ज‍इ तुलिओ त्ति राहवेण समुद्दो ॥ २-३७ ॥
[ तत उद्घाटितमूलः प्लवगबलाक्रान्तमहीतलोर्ध्वोच्छलितः ।
  दृष्ट्या दृष्टसारो ज्ञायते तुलित इति राघवेण समुद्रः ॥]
Rama gauged the ocean by the fact that its bottom was visible due to its waters streaming up when the monkey brigade occupied the shores of the ocean.

Rama looks at the ocean:
कालन्तरपरिहुत्तं दट्ठूण वि अप्पणो महीअहिस‍अणम् ।
अण‍असुआबद्धमणो रामो पल‍अवरिणिं ण संभर‍इ सिरिम् ॥ २-३८ ॥
[ कालान्तरपरिभुक्तं दृष्ट्वाप्यात्मनो महोदधिशयनम् ।
  जनकसुताबद्धमना रामः प्रलयगृहिणीं न स्मरति श्रियम् ॥]
Rama with his heart bound to Sita, the daughter of Janaka, did not remember Lakshmi who was his consort at the time of the great deluge, even after seeing the ocean which he had enjoyed at another time when he slept on the ocean.

Lakshmana looks at the ocean:
ईसिजलपेसि‍अच्छं विहसन्तवि‍इण्णपव‍अव‍इसंलावम् ।
अद्दिट्ठे व्व ण मुक्कं दिट्ठे उ अहिम्मि लक्खणेण वि धीरम् ॥ २-३९ ॥
[ ईषज्जलप्रेक्षिताक्षं विहसद्वितीर्णप्लवगपतिसंलापम् ।
  अदृष्ट इव न मुक्तं दृष्टे उदधौ लक्ष्मणेनापि धैर्यम् ॥]
Although Lakshmana saw the ocean with a slender glance as he conversed with Sugriva, the chief of monkeys smilingly, his valour did not desert him as if he had not seen it. [ Lakshmana looked at the ocean with nonchalance.]

Sugriva looks at the ocean:
हरिसणिराउण्णामि‍अपीण‍अरालोअपा‍अडोवरिभा‍अम् ।
पव‍आहिओ वि पेक्ख‍इ अद्धुप्प‍इअं व रुम्भि(न्धि)ऊण सरीरम् ॥ २-४० ॥
[ हर्षनिरायतोन्नामितपीनतरालोकप्रकटोपरिभागम् ।
  प्लवगाधिपोऽपि प्रेक्षते अर्धोत्पतितमिव रुद्ध्वा शरीरम् ॥]
Sugriva, the chief of monkeys looks at the ocean as the upper part of his sinuous body, elongated and bent with joy appears as if it has half-heartedly jumped up controlling the (rest of) the body.

गरुडेण व जलणणिहं समुद्दलङ्घणमणेण वाणरव‍इणा ।
अवहोवासपसरि‍अं पक्खवि‍आणं व पुल‍इअं क‍इसेण्णम् ॥ २-४१ ॥
[ गरुडेनेव ज्वलननिभं समुद्रलङ्घनमनसा वानरपतिना ।
  उभयावकाशप्रसृतं पक्षवितानमिव प्रलोकितं कपिसैन्यम् ॥]
Sugriva, the chief of monkeys who was thinking of crossing the ocean looked at the army of monkeys spread on both sides like Garuda would his wings before flying.

सा‍अरदंसणहित्था अक्खित्तोसरि‍अवेवमाणसरीरा ।
सहसा लिहिअव्व ठिआ णिप्पन्दणिरा‍अलोअणा क‍इणिवहा ॥ २-४२ ॥
[ सागरदर्शनत्रस्ता आक्षिप्तापसृतवेपमानशरीराः ।
  सहसा लिखिता इव स्थिता निःस्पन्दनिरायतलोचनाः कपिनिवहाः ॥]
 The monkeys assembled there with their bodies shaking after jumping up and retracting frightened by the sight of the ocean looked as if in a painting with their eyes widespread and un-blinking.
- - -- 

No comments:

Post a Comment