Saturday, January 4, 2014

Setubandham-17

सेतुबन्धम्-१७

पेच्छन्ताण समुद्दं चडुलो वि अ‍उच्चविम्ह‍अरसत्थिमि‍ओ ।
हणुमन्तम्मि णिवहि‍ओ सगोरवं वाणराण लो‍अणणिवहो ॥ २-४३ ॥
[ पश्यतां समुद्रं चटुलोऽप्यपूर्वविस्मयरसस्तिमितः ।
  हनूमति निपतितः सगौरवं वानराणां लोचननिवहः ॥]
The gaze of monkeys which although naturally unsteady had become steady on account of awe inspired by an unprecedented action (of Hanuman in jumping across the ocean) and was respectfully fixed on Hanuman.   

उ‍अहिं अलङ्घणिज्जं दट्ठूण ग‍आग‍अं च मारु‍अतण‍अम् ।
मोहन्ध‍आरि‍एसु वि गूढो भ्रमति हृदयेष्वेषामुत्साहः ॥ २-४४ ॥
[ उदधिमलङ्घनीयं दृष्ट्वा गतागतं च मारुततनयम् ।
  मोहान्धकारितेष्वपि गूढो भ्रमति हृदयेष्वेषामुत्साहः ॥]
Having observed Hanuman crossing and re-crossing the ocean, which could not be (so far) crossed, the monkeys had their enthusiasm wandering in their hearts (aimlessly) darkened by the illusion (that all of them could cross the ocean).

तो ताण ह‍अच्छा‍अं णिच्चललो‍अणसिहं प‍उत्थप‍आवम् ।
आलेक्खपईवाण व णि‍अ‍अं प‍इ‍इचडुलत्तणं पि वि‍अलि‍अम् ॥ २-४५ ॥
[ ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् ।
  आलेख्यप्रदीपानानिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥]
The natural unsteadiness of the monkeys disappeared having felt powerless and lusterless with steady eyes like that of a painted light which is devoid of heat and shadow and whose flame is steady.

कह वि टवेन्ति पवङ्गा समुद्ददंसणविसा‍अविमुहिज्जन्तम् ।
गलि‍अगमणाणुरा‍अं पडिबन्धणि‍अत्तलो‍अणं अप्पाणम् ॥ २-४६ ॥
[ कथमपि स्थापयन्ति प्लवङ्गा समुद्रदर्शनविषादविमुह्यमानम् ।
  गलितगमनानुरागं प्रतिपथनिवृत्तलोचनमात्मानम् ॥]
The monkeys steadied themselves with difficulty (being afraid of punishment if they were to return) having become perplexed caused by the despair of looking at the (un-crossable) ocean and having lost interest in proceeding further with their eyes turned backwards.

॥ इ‍अ सिरिपवरसेणविर‍इए दसमुहवहे महाकव्वे वि‍इओ आसास‍ओ समत्तो ॥
[ इति श्रीप्रवरसेनविरचित दशमुखवधे महाकाव्ये द्वितीय आश्वासकः समाप्तः ]
Thus ends the second chapter of the great epic, “The killing of the Ten-headed Demon” composed by Sri Pravarasena.
- - - -

No comments:

Post a Comment