Saturday, January 11, 2014

Setubandham-18

सेतुबन्धम्-१८
तृतीयः आश्वासकः
तो ते क‍इमाअङ्गे रूढविसाअम‍अभाविओमीलन्ते ।
आलाणक्खम्भेसु व बाहूसु सिला‍अलट्ठिएसु णिसण्णे ॥ ३-१ ॥
आहास‍इ सुग्गीवो णि‍अ‍अरवाहि फुडणिन्तजसणिग्घोसम् ।
धीराहि सारगरुअं दन्तुज्जोआहि णिम्मलत्थं व‍अणम् ॥ ३-२ ॥ (जुग्ग‍अम्)
[ ततस्तान् कपिमातङ्गान् रूढविषादभावितानवमीलतः ।
  आलानस्तम्भेष्विव बाहुषु शिलातलस्थितेषु निषण्णान् ॥
  आभाषते सुग्रीवो निजकरवात्स्फुटनिर्यद्यशोनिर्घोषम् ।
  धैर्योत्सारगुरुकं दन्तोद्द्द्योतान्निर्मलं वचनम् ॥]
Sugriva speaks words which are heavy with the essence of courage and which are fault free emanating from sparkling teeth and with a stentorian voice that forebodes his fame to the great monkeys who had closed eyelids and who had their shoulders leaning on boulders like elephants leaning on their tying posts.   

धरणिधरणे भु‍अ च्चि‍अ महणम्मि सुरासुरा ख‍अम्मि समुद्दा ।
हन्तव्वम्मि दहमुहे एह्णिं तुम्हे त्थ महुमहस्स सहा‍आ ॥ ३-३ ॥
[ धरणिधरणे भुजा एव मथने सुरासुराः क्षये समुद्रे ।
  हन्तव्ये दशमुखे इदानीं यूयं स्थ मधुमथनस्य सहायाः ॥]
Just as his shoulders were of help to Vishnu, slayer of Madhu at the time of supporting the earth, just as the divine beings and the demons were his help at the time of churning of the ocean,  just as the ocean was his help at the time of the great Annihilation, you are now his (Rama who is an incarnation of Vishnu) help in slaying Ravana the ten- headed.   


मा सास‍असोडीरं कह वि णि‍अन्तसञ्मुहसंठविअप‍अम् ।
आ‍अ‍अवित्थक्कन्तं पण‍अन्तं व सु‍अणं परुम्हाह जसम् ॥ ३-४ ॥
[ मा शाश्वतशौटीर्यं कथमपि निवर्तमानसंमुखसंस्थापितपदम् ।
  आगतवितिष्ठमानं प्रणयन्तमिव सुजनं प्रम्लायत यशः ॥]
You should not sully the fame which will bring about permanent pride and which has presented itself to you like a deserving person seeking a favour presenting himself hesitatingly.


रक्खसवसदुव्वोज्झो कज्जारम्भो समुद्दलङ्घणगरुओ ।
पढुमं चि‍अ रहुव‍इणा उवरिं हि‍अ‍अ तुलिओ भरो व्व विल‍इओ ॥ ३-५ ॥
[ राक्षसवधदुर्घात्यः (पक्षे-रक्ष्यशपथदुर्वाह्यः) कार्यारम्भः समुद्रलङ्घनगुरुः ।
  प्रथममेव रघुपतिना उपरि हृदये तुलितो भर इव विगलितः ॥]
 Rama, the chief of Raghu clan, has already decided in his mind how the difficult job of vanquishing  Ravana, the demon which has been rendered more difficult due to the additional task of crossing the ocean is to be accomplished just as a person decides in his mind how a heavy object has to be lifted before actually lifting it.


तुम्ह च्चि‍अ एस भरो आणामेत्थप्फलो पहुत्तणसद्दो ।
अरुणो छा‍आवहणो विस‍अं वि‍असन्ति अप्पणा कमलसरा ॥ ३-६ ॥
[ युष्माकमेवैष भर आज्ञामात्रफलः प्रभुत्वशब्दः ।
  अरुणश्छायावहनो विशदं विकसन्त्यात्मना कमलसरांसि ॥]
The responsibility of accomplishing this task rests squarely on you, Rama’s responsibility being just to issue the order being the leader. The sun sends forth his rays and the lakes of lotuses blossom out by themselves.


तरिउं णिअहु णवर इमं वेलावणव‍उलकुसुमवासिअसुरहिम् ।
हत्थ‍उडेहि समत्था तुम्हे पा‍उं पि फलरसं व समुद्दम् ॥ ३-७ ॥
[ तरितुं न खलु केवलमिमं वेलावनवकुलकुसुमवासितसुरभिम् ।
  हस्तपुटाभ्यां समर्था यूयं पातुमपि फलरसमिव समुद्रम् ॥]

You are not only capable of crossing this ocean but also capable of drinking it like you would a fruit juice which has the fragrance of the flowers of Bakula in the forests on the sea shore.
- - - -  

No comments:

Post a Comment