Saturday, January 25, 2014

Setubandham-20

सेतुबन्धम्-२०

क‍अकज्जे तालसमे अ‍इरा पेच्छह भु‍ए अणुत्तालसमे ।
णिहुओ रा‍असहाओ पडिवक्खस्स अ अवे‍उ रा‍असहाओ ॥ ३-१५ ॥
[ कृतकार्यांस्तालसमानचिरात् पश्यत भुजाननुत्तालसमान् ।
  निभृतो राजस्वभावः प्रतिपक्षस्य चापैतु राजस्वभावः ॥]
You shall soon look at your shoulders resembling taal trees, whose radiance (of  valour) is due to dried up lethargy. Let your covert activity vanish. (Let you activity come out). Let royal characteristic of the opponents also vanish. [The poet has employed repetition of same sounding words of different meanings तालसमान् and राजस्वभावः ]

संखोहि‍अम‍अरहरो संभन्तुव्वत्तदिदुरक्खसलो‍ओ ।
वेला‍अडमुज्झन्ते अह णे हस‍इ हि‍अएण मारु‍अतणओ ॥ ३-१६ ॥
[ संक्षोभितमकरगृहः संभ्रान्तोद्वृत्तदृष्टराक्षसलोकः ।
  वेलातटमुह्यतोऽथास्मान्हसति हृदयेन मारुततनयः ॥]
Hanuman, who created commotion in the ocean, the abode of crocodiles (while jumping across it) and who made the demons perplexed and go hither and thither (while burning Lanka) laughs in his heart at the way we are getting perturbed just by looking at the seashore. 

अव्वोच्छिण्णपसरिओ अहिअं उद्धा‍इ फुरि‍असूरच्छाओ ।
उच्छाहो सुभडाणं विसमक्खलिओ महाणईण व सोत्तो ॥ ३-१७ ॥
[ अव्यवच्छिन्नप्रसरितोऽधिकमुद्धावति स्फुरितशुर(सूर्य)च्छायः ।
  उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्रोतः ॥]
The enthusiasm of good soldiers which grows unhindered and causes the sparkling lustre of the valiant overflows when impediments are encountered just as the current of rivers jumps up when it encounters obstacles.

माणेण परिट्ठवि‍आ कुलपरिवाडिवडिआ अणोण‍अपुव्वा ।
चिन्तेउं पि ण तीर‍इ ओहुप्पन्ती परेण णिअ‍अच्छा‍आ ॥ ३-१८ ॥
[ मानेन परिस्थापिता कुलपरिपाटिघटिता अनवनतपूर्वा ।
  चिन्तयितुमपि न तीर्यते आक्रम्यमाणा परेण निजकच्छाया ॥]
Ones reputation established with dignity and associated with the heritage and never subjugated in the past cannot be thought of being overpowered by an opponent. [There is another suggestive meaning as follows: Ones shadow can never be allowed to be crossed by an opponent.]

परिवड्ढन्तुच्छाहो विअलि‍अरणमच्छरेहिञ् अप्पत्तगुणो ।
अ‍असक्कन्तोसरिओ कड्ढिज्ज‍इ दुक्करं भडत्तणसहो ॥ ३-१९ ॥
[ परिवर्धमानोत्साहो विगलितरणमात्सर्यैरप्राप्तगुणः ।
  अयशःक्रान्तापसृतः कृष्यते दुष्करं भटत्वशब्दः ॥]
Being called a soldier, which denotes having increasing enthusiasm, having qualities unobtainable to persons who cannot be jealous and being far removed from those who are overwhelmed by ignominy is hard to be taken away.[Being  a soldier is very onerous and precious.] 

आहि‍असमरा‍अमणा वसणम्मि अ उच्छवे अ समरा‍अमणा ।
अवसा‍अ‍अविसमत्था धीरच्चिअ होन्ति संसए वि समत्था ॥ ३-२० ॥
[ आहितसमरागमना व्यसने चोत्सवे च समरागमनसः ।
  अवशागतविषमार्था धीरा एव भवन्ति संशयेऽपि समर्थाः ॥]
Brave persons who are dedicated to the impending war, who have a balanced mind both in times of joy and sorrow and who may face unexpected difficulties are capable (of acting correctly) even when there is uncertainty.

ववसा‍असप्पिपासा कह ते हत्थट्ठि‍अं ण पाहेन्ति जसम् ।
ये जीवि‍असंदेहे विसं भुजंग व्व उव्वसन्ति अमरिसम् ॥ ३-२१ ॥
[ व्यवसायसपिपासाः कथं ते हस्तस्थितं न पास्यन्ति यशः ।
  ये जीवितसन्देहे विषं भुजङ्गा इवोद्वमन्त्यमर्षम् ॥]

How  will they not enjoy the fame at hand when they are thirsty after working and who bring forth their wrath like serpents spitting out poison when life is in danger?
- - - - 

No comments:

Post a Comment