Saturday, May 10, 2014

Setubandham-35

सेतुबन्धम्-३५

पण‍अपडिभङ्घविमणो थोअत्थोअपडिवड्ढिआमरिसरसो ।
तह सोम्मो वि रहुसुओ जाओ पल‍अर‍इमण्डलदुरालो‍ओ ॥ ५-१६ ॥
[ प्रणयप्रतिभङ्गविमनाः स्तोकस्तोकप्रतिवर्धितामर्षरसः ।
  तथा सौम्योऽपि रघुसुतो जा‍तः प्रलयरविमण्डलदुरालोकः ॥]
Feeling disappointed with the refusal of the ocean to extend friendship and steadily getting angrier and angrier, Rama though of pleasant form became too fierce to look at like the orb of the sun during Pralaya.

तो साहसणिम्माणं अमित्तदीसन्तलच्छिसंकेअहरम् ।
संठिअरोसालाणं गेह्ण‍इ भुअदप्पबीअलक्खं चावम् ॥ ५-१७ ॥
[ ततः साहसनिर्माणममित्रदृश्यमानलक्ष्मीसंकेतगृहम् ।
  संस्थितरोषालानं गृह्णाति भुजदर्पद्वितीयलक्ष्यं चापम् ॥]
Then Rama holds the bow which promotes daring, which is looked upon by the enemies as the secret meeting place between Rama and the Goddess of wealth, which acts as a pillar of support for his anger and which acts as the second goal for his prowess (the first one being his shoulders).

अक्कन्डधणुभरोणाधरणिअलत्थलपलोट्टजलपब्भारो ।
थोअं पि अणारूढे उअही चावम्मि संस‍अं आरूढो ॥ ५-१८ ॥
[ आक्रान्तधनुर्भारावनतधरणितलस्थलप्रवृत्तजलप्राग्भारः ।
  स्तोकमप्यनारूढे उदधिश्चापे संशयमारूढः ॥]
The ocean became suspicious (of Rama’s impending act) evidenced by the mass of water flowing into the subsiding soil at the place where the bow about to be lifted lay, even before he had scarcely lifted the bow.

धूमा‍इ धूमकलुसे जल‍इ जलन्तारुहन्तजीआबन्धे ।
पडिरवपडिउण्णदिसं रस‍इ रसन्तसिहरे धणुम्मि णह‍अलम् ॥ ५-१९ ॥
[ धूमायते धूमकलुषे ज्वलति ज्वलन्नारोहज्जीवाबन्धे ।
  प्रतिरवप्रतिपूर्णदिग्रसति रसच्छिखरे धनुषि नभस्तलम् ॥]
The bow which had become dark due to smoke and whose top was roaring and whose string was burning while being raised burned. The sky became smoke filled and roared with the sound reverberating in all directions.

भिज्ज‍इ महि त्ति व फुडं णत्थि समुद्दो त्ति दारुणं व प‍इण्णम् ।
णास‍उ ज‍अं ति व मणे चिरं तुलेऊण विल‍इअं णेणधणुम् ॥ ५-२० ॥
[ भिद्यतां मही इतीव स्फुटं नास्ति समुद्र इति दारुणामिव प्रतिज्ञाम् ।
  नश्यतु जगदितीव मनसि चिरं तुलयित्वा विगलितमनेन धनुः ॥]
The bow was loosened (from its resting place) by Rama after clearly weighing the consequences of his terrible vow and not caring if it caused the earth to break, the ocean to disappear or the universe to get destroyed.

तो चिरविओ‍अतणुओ स‍इ बाहोसट्ठम‍उअजीआघा‍ओ ।
जाओ अण्णो च्चिअ से विल‍इअधणुमेत्तवावडो वामभुओ ॥ ५-२१ ॥
[ ततश्चिरवियोगतनुकः सदा बाष्पावमृष्टमृदुकजीवाघातः ।
  जातोऽन्य एवास्य विगलितधनुर्मात्रव्यापृतो वामभुजः ॥]
His left shoulder which had become thin due to long separation and whose point of contact with the string of the bow had become soft due to constant smearing of tears looked as if it had attained a different life with the lifting of the bow.

अह वामभुअप्फालणपडिरवपडिउण्णदसदिसवित्थारम् ।
संभर‍इ जा‍असङ्कं पल‍अघणब्भहिअपेल्लणं तेल्लोक्कम् ॥ ५-२२ ॥
[ अथ वामभुजास्फालनप्रतिरवप्रतिपूर्णदशदिग्विस्तारम् ।
  संस्मरति जातशङ्कं प्रलयघनाभ्यधिकप्रेरणं त्रैलोक्यम् ॥]
The universe which was reverberating in all ten directions with the echoes of the flapping of (Rama’s) shoulder made one doubt if (the sound) was caused by the clouds of Pralaya.

गेण्ह‍इ अ सो अणा‍अरपरम्मुहपसारिअग्गहत्थावडिअम् ।
ख‍असूरमऊहाण व एक्कं उवहिपरिवत्तणसहं बाणम् ॥ ५-२३ ॥
[ गृह्णाति च सोऽनादरपराङ्मुखप्रसारिताग्रहस्तापतितम् ।
   क्षयसूर्यमयूखानामिवैकमुदधिपरिवर्तनसहं बाणम् ॥]
(Rama) takes hold of an arrow to which his hand, carelessly extended back, reaches and which has the capacity to cause the ocean to roll about as if it were one of the rays of the sun during Pralaya.

तो संधन्तेण सरं रसन्तरोलुग्गभिउडिभङ्गेण चिरम् ।
णीससिऊण पुल‍इओ अणुअम्पादूमिआणणेण समुद्दो ॥ ५-२४ ॥
[ ततः संदधता शरं रसान्तरावरुग्णभ्रुकुटिभङ्गेन चिरम् ।
  निःश्वस्य प्रलोकितोऽनुकम्पादुःखिताननेन समुद्रः ॥]
After fixing the arrow to the bow, Rama with his eye-brows contorted due to change of sentiment (to that of heroism) and with a face which was grief stricken due to compassion exhaled for long and looked at the ocean.

अह कड्ढिउं प‍उत्तो णिक्कम्पणिरा‍अदिट्ठिसच्चविअसरम् ।
वलिअभुअरुद्धमज्झं दढणिप्पीडिअगुणं धणुं रहुणाहो ॥ ५-२५ ॥
[ अथ क्रष्टुं प्रवृत्तो निष्कम्पनिरायतदृष्टिसत्यापितशरम् ।
  वलितभुजरुद्धमध्यं दृढनिष्पीडितगुणं धनू रघुनाथः ॥]
Rama whose sight was fixed unwaveringly on the arrow began to stretch the bow whose middle portion was obstructed by the slightly twisted shoulder and whose string was firmly held.
- - - - 

No comments:

Post a Comment