Saturday, May 3, 2014

Setubandham-34

सेतुबन्धम्-३४

एत्तो वस‍इत्ति दिसा एणं सा णूण णिन्द‍इ त्ति मिअङ्को ।
एत्त णिसण्णीत्ति मही एएण णिअ त्ति से णहं पि महुम‍अम् ॥ ५-६ ॥
[ इतो वसतीति दिक् एनं सा नूनं निन्दतीति मृगाङ्कः ।
  अत्र निषण्णेति मही एतेन नीतेत्यस्य नभोऽपि बहुमतम् ॥]
To Rama the south direction becomes adorable as her (Sita’s) place of living is in this direction; the moon becomes adorable as she dislikes him; the ground becomes adorable as she sits on it; sky becomes adorable as she was carried away over it. [Rama finds anything associated with Sita adorable.] 

धीरेण णिसा‍आमा हिअएण समं अणिट्ठिआ उवएसा ।
धर‍इ पिअ त्ति धरिज्ज‍इ विओ‍अतणुए त्ति आमुअ‍इ अङ्गा‍इम् ॥ ५-७ ॥
[ धैर्येण निशायामा हृदयेन सममनिष्ठिता उपदेशाः ।
  उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्योल्लापाः ॥]
His courage diminishes along with the hours of the night; his heart gets weakened with the precepts of elders which have become unsteady; his shoulders get weakened along with his enthusiasm; his mutterings come out along with his tears.

धीरेत्ति संठविज्ज‍इ मुच्छिज्ज‍इ म‍अणपेलवेत्ति गणेन्तो ।
धर‍इ पिअ त्ति धरिज्ज‍इ विओअतणुए त्ति आमुअ‍इ अङ्गा‍इम् ॥ ५-८ ॥
[ धीरेति संस्थाप्यते मूर्छते मदनपेलवेति गणयन् ।
  ध्रियते प्रियेति ध्रियते वियोगतनुकेत्यामुञ्चत्यङ्गानि ॥]
He feels courageous in the hope that she is courageous; he
swoons thinking that she is too weak to suffer separation; he sustains himself thinking that she is sustaining herself; he loses weight thinking that she has become weak due to separation.

उब्भडहरिणकलङ्को मल‍अल‍आपपल्लवुव्वमन्तम‍ऊहो ।
अरुणाह‍अविच्छाओ जाओ सुहदंसणो णवर तस्स ससी ॥ ५-९ ॥
[ उद्भटहरिणकलङ्को मलयलतापल्लवोद्वमन्मयूखः ।
  अरुणाहतविच्छायो जातः सुखदर्शनः केवलं तस्य शशी ॥]
He found only the exalted deer-marked moon, which had surrendered its light to the sprouts of Malaya creepers and which had become pale due to the early morning rays of the sun as pleasant. [He could only tolerate the early morning pale moon.]

जह जह णिसा समप्प‍इ तह तह वेविरतरङ्गपडिमावडिअम् ।
किंका‍अव्वविमूढं घोड‍इ हिअ‍अं व्व उअहिणो ससिबिम्बम् ॥ ५-१० ॥
[ यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम् ।
  किंकर्तव्यविमूढं घूर्णते हृदयमिवोदधेः शशिबिम्बम् ॥]
As the night comes to a close, the reflected moon in the ocean trembles as if it is the heart of the ocean which is unsure of what needs to be done next. [As Rama has taken a vow of fasting the ocean is trembling not knowing what awaits it next.]

णवरि अ मल‍अगुहामुहभरिउव्वरिअफुडणीहरन्तपडिरवम् ।
पवणेण उअहिसलिलं पहा‍अतूरं व आ‍हअं रहुव‍इणो ॥ ५-११ ॥
[ अनन्तरं च मलयगुहामुखभृतोद्वृत्तस्फुटनिर्ह्रदत्प्रतिरवम् ।
  पवनेन उदधिसलिलं प्रभाततूर्यमिवाहतं रघुपतेः ॥]
Then the roar of the waters of the ocean reverberating in the caves of the Malaya mountain beaten by the wind acted as the morning trumpet for Rama.    

हंस‍उलसद्दमुहलं उग्घाडिज्जन्तदसदिसावित्थारम् ।
ओसरिअतिमिरसलिलं जा‍अं पुलिणं व पा‍अडं दिअसमुहम् ॥ ५-१२ ॥
[ हंसकुलशब्दमुखरमुद्घाट्यमानदशदिग्विस्तारम् ।
  अपसृततिमिरसलिलं जातं पुलिनमिव प्रकटं दिवसमुखम् ॥]
The morning revealed itself spreading in all directions like the sand banks of the ocean with the water-like darkness receding, while the groups of swans cackled.[ Morning and the sand banks revealed themselves simultaneously.]    

अह गमिअणिसासम‍अं गम्भीरत्तणदढट्टिअम्मि समुद्दे ।
रोसो रहवव‍अणं उप्पा‍ओ चन्दमण्डलं व विलग्गो ॥ ५-१३ ॥
[ अथ गमितनिशासमयं गम्भीरत्वदृढस्थिते समुद्रे ।
  रोषो राघववदनमुत्पातश्चन्द्रमण्डलमिव विलग्नः ॥]
With the night receding while the ocean continued to be steady and deep, anger struck the face of Rama like Rahu strikes the moon at the time of the eclipse.

तो से तमालणीलं णिडालवट्टं पलोट्टसेअ‍अजलल‍अम् ।
भिउडी थिरवित्थिण्णं कड‍अं विज्झस्स विसल‍अ व्व विलग्गा ॥ ५-१४ ॥
[ ततोऽस्य तमालनीलं ललाटपट्टं प्रलुठितस्वेदजललवम् ।
 भ्रुकुटी स्थिरविस्तीर्णं कटकं विन्ध्यस्य विषलतेव विलग्ना ॥]
Then the skewed eye-brows stuck at the steady and broad forehead of Rama which was blue in colour like Tamala tree and from which drops of sweat were falling down like a poisonous creeper in the slopes of Vindhya mountain.

अह जणिअभिउडिभङ्गं जा‍अं धणुहुत्तवलिअलोअणजुअलम् ।
अमरिसवि‍इण्णकम्पं सिडिलजडाभारबन्धणं तस्स मुहम् ॥ ५-१५ ॥
[ अथ जनितभ्रुकुटीभङ्गं जातं धनुरभिमुखवलितलोचनयुगलम् । 
  अमर्षवितीर्णकम्पं शिथिलजटाभारबन्धनं तस्य मुखम् ॥]

 Rama with his eye brows screwed up and his face shaking due to anger and his locks of hair loosened looked at his bow.
- - - - 

No comments:

Post a Comment