Saturday, May 31, 2014

Setubandham-38

सेतुबन्धम्-३८

दीसन्ति दिट्ठमहणा पुट्ठिपडिट्ठिअपलोट्टमन्दरसिहरा ।
आसा‍इआम‍अरसा बाणदढप्पहरमुच्छिआ तिमिमच्छा ॥ ५-४६ ॥
[ दृश्यन्ते दृष्टमथनाः पृष्टपरिस्थितप्रलुठितमन्दरशिखराः ।
  आस्वादितामृतरसा बाणदृढप्रहारमूर्छितास्तिमिमत्स्याः ॥]
Large fish (whales) which are seen to churn (the ocean), on the backs of which Mandara mountain rolls over and which have tasted the ambrosia are seen to be swooning being forcefully struck by the arrows (of Rama).

उक्खित्तमहावत्ता दरदट्ठविवण्णविद्दुमर‍अक्ख‍उरा ।
आवाआलवलन्ता दीसन्ति महाभुअंगणीसासवद्दा ॥ ५-४७ ॥
[ उत्क्षिप्तमहावर्ता दरदग्धविवर्णविद्रुमरजःकलुषाः ।
  आपातालवलमाना दृश्यन्ते महाभुजङ्गनिःश्वासपथाः ॥]
The paths of exhalation of great serpents which are a little muddy due to the dust of discoloured corals burnt by (the force of Rama’s arrows) are seen to be rising right from the netherworld kicking up large whirl pools.

वेव‍इ पेम्मणिअलिअं सरसंदट्ठधणिओवऊहणसुहिअम् ।
जीएण एक्कमेक्कं परिरक्खन्तवलिअं भुअंगममिहुणम् ॥ ५-४८ ॥
[ वेपते प्रेमनिगलितं शरसंदष्टधन्योपगूहनसुखितम् ।
  जीवेनेकैकं परिरक्षद्वलितं भुजङ्गममिथुनम् ॥]
Pairs of serpents full of mutual love are seen quivering feeling pleasure at the tight embrace caused by the striking of the arrow and coiling each other in order to protect mutually.

मोडिअविद्दुमविडवा धावन्ति जलम्मि मणिणिहंसणणिसिआ ।
सिप्पिउडमज्झणिग्ग‍अमुहलग्गत्थोरमुत्तिआ रामसरा ॥ ५-४९ ॥
[ मोटितविद्रुमविटपा धावन्ति जले मणिनिघर्षणनिशिताः ।
  शुक्तिपुटमध्यनिर्गतमुखलग्नस्थूलमौक्तिका रामशराः ॥]
The  arrows of Rama getting sharpened by colliding with gems and stuck by heavy pearls as they pierce through oyster shells  swiftly fly in water crushing coral trees.

विसवेवो व्व पसरिओ जं जं अहिलेइ बहलधूमुप्पीडो ।
कज्जल‍इज्ज‍इ तं तं रुहिरं व महोअहिस्स विद्दुमवेडम् ॥ ५-५० ॥
[ विषवेग इव प्रसृतो यं यमभिलीयते बहलधूमोत्पीडः ।
  कज्जलयति तं तं रुधिरमिव महोदधेर्विद्रुमवेष्टम् ॥]
The thick smoke (caused by striking of Rama’s arrow) spreading speedily like poison blackens the blood-like clusters of coral trees in the ocean as it envelopes them.


खुहिअसमुद्दुप्प‍इआ बाणुक्कित्तपडिएक्कवित्थ‍अवक्खा ।
विसमभरोण‍असिहरा णहद्धबन्धवलिआ पडन्ति ॥ ५-५१ ॥
[ क्षुभितसमुद्रोत्पतिता बाणोत्कृत्तपतितैकविस्तृतपक्षाः ।
  विषमभरावनतशिखरा नभोऽर्धपथवलिताः पतन्ति महीधराः ॥]
Mountains which jumped out of the agitated ocean with one of their spread wings clipped by the arrows (of Rama) and falling away and (because of that) with their peaks bent due to uneven weight fall back to the ocean returning half way from their skyward travel.

छिण्णविव‍इण्णभोआ कण्डपडिट्ठविअजीविआग‍अरोसा ।
दिट्ठीहि बाणणिवहे डहिऊण मुअन्ति जीविआ‍इञ् भुअंगा ॥ ५-५२ ॥
[ छिन्नविप्रकीर्णभोगाः कण्ठपरिस्थापितजीवितागतरोषाः ।
  दृष्टिभ्यां बाणनिवहान् दग्ध्वा मुञ्चन्ति जीवितानि भुजङ्गाः ॥]
Serpents breath their last with their hoods cut asunder and scattered all over (by Rama’s arrows) with their anger constrained to their throat (due to lack of hood) and burning the groups of arrows with their stare.

आऊरेइ रसन्तो उक्खडिअभुअंगभोअपब्भाराइं ।
सरमुहगलत्थणुक्ख‍असेलट्ट्ःआणविवरोअरा‍इ हुव‍अहो ॥ ५-५३ ॥
[ आपूरयति रसन्नुत्खण्डितभुजङ्गभोगप्राग्भाराणि ।
  शरमुखगलहस्तोत्पातशैलस्थानविवरोदराणि हुतवहः ॥]
Fire (emanating from Rama’s arrows) roars as it fills up the void caused by displaced mountains pushed out by the arrow-heads which are full of heaps of cut hoods of serpents.

भिण्णुव्वूढजल‍अरा दरदिण्णमहातरंगगिरिअडघा‍आ ।
छिण्णपडिउद्धविद्धा फुडन्ति मा‍अङ्घम‍अरदन्तप्फडिहा ॥ ५-५४ ॥
[ भिन्नोद्ध्यूढजलचरा दरदत्तमहातरङ्गगिरितटघाताः ।
  छिन्नपतितोर्ध्वविद्धाः स्फुटन्ति मातङ्गमकरदन्तपरिघाः ॥]
Bludgeon-like teeth of sea monsters split into pieces cut (by the arrows) and thrown up along with the marine animals on them causing large waves which splash against mountains on the shores.

जालालोअविमुहिअं सलिलतरङ्गपरिसक्कणपरिक्खलिअम् ।
परिहर‍इ विद्दुमवणं धूमाह‍अ‍अम्बलोअणं मीण‍उलम् ॥ ५-५५ ॥
[ ज्वालालोकविमुग्धं सलिलतरङ्गपरिसर्पणपरिस्खलितम् ।
  परिहरति विद्रुमवनं धूमाहतताम्रलोचनं मीनकुलम् ॥]
Shoals of fish leave the coral trees getting stupefied by the flames and displaced by the churning waves with their eyes becoming reddish due to smoke.
- - - - 

No comments:

Post a Comment