Friday, June 13, 2014

Setubandham-40

सेतुबन्धम्-४०

आवत्तविवरभमिरो मल‍अमणिसिला‍अलक्खलिअसंचारो ।
घोलिरतरङ्गविषमो जह दीस‍इ सा‍अरो तहेअ हुअवहो ॥ ५-६६ ॥
[ आवर्तविवरभ्रमणशीलो मलयमणिशिलातलस्खलितसंचारः ।
  घूर्णमानतरङ्गविषमो यथा दृश्यते सागरस्तथैव हुतवहः ॥]
The fire (caused by Rama’s arrows) revolves in the depressions of whirl pools; its movement is restricted on rocks of Malaya gems; it looks uneven on rolling waves; it is seen to extend all over the ocean.

रहसपलित्तुच्छलिओ जे च्चिअ पडिवेइ मल‍अवणवित्थारे ।
विज्झाअणिअत्तन्तो ते चेअ पुणो वि विज्झवेइ समुद्दो ॥ ५-६७ ॥
[ रभसप्रदीप्तोच्छलितो यानेव प्रदीपयति मलयवनविस्तारान् ।
  विध्मातनिवर्तमानस्तानेव पुनरपि विध्मायपति समुद्रः ॥]
The expanses of Malaya forest which get kindled by the swift arrows again get smothered by the ocean which rises up due to the fires caused by the same arrows.

उत्थम्भिअम‍अरहरो म‍अरवसामिसविसङ्खलसिहाणिवहो ।
णिवहणिसुद्धमहिहरो महिहरकूडविअडो विअम्भ‍इ ॥ ५-६८ ॥
[ उत्थम्भितमकरगृहो मकरवसामिषविशृङ्खलशिखानिवहः ।
  निवहनिपातितमहीधरो महीधरकूडविकटो विजृम्भते ज्वलनः ॥]
The fire (caused by the arrows) has raised the ocean; fire in turn is uncontrolled due to the fat of dead marine-creatures; mountains fall into the bundle of fire; and the fire spreads high along the mountains.

जलणुत्थङ्घिअमूला वाणुक्खित्तपडिअत्तपणिसुब्भन्ता ।
णिवडन्ति जलुप्पीडा पडिलोमागापडन्तविअडावत्ता ॥ ५-६९ ॥
[ ज्वलनोत्तम्भितमूला बाणोत्क्षिप्तपरिवर्तननिपात्यमानाः ।
  निपतन्ति जलोत्पीडाः प्रतिलोमागतपतद्विकटावर्ताः ॥]
Gushing volume of water thrown up by the (heat) of fire sent up further by the arrows (of Rama) falls down with formidable waves in reverse direction.

धूमा‍इ जल‍इ विहड‍इ ठाणं सिढिलेइ मल‍इ मल‍उच्छङ्गम् ।
धीरस्स पडम‍इण्हं तह वि हु र‍अणा‍अरो ण भञ्ज‍इ पसरम् ॥ ५-७० ॥
[ धूमायते ज्वलति विघटते स्थानं शिथिलयति मृद्नाति मलयोत्सङ्गम् ]
  धैर्यस्य प्रथमचिह्नं तथापि हि रत्नाकरो न भिनत्ति प्रसरम् ॥]
The ocean fumes, then burns, loosens its position and presses against the slopes of Malaya mountain; it however does not transcend its dignity as a first mark of its courage. 

भुव‍इन्दलो‍अणाणं फुट्टन्ताण अ तिमीण साअरमज्झे ।
सण्वत्तजलहराण व रामसराणलह‍आण णीहर‍इ र‍ओ ॥ ५-७१ ॥
[ भुजगेन्द्रलोचनानां स्फुटतां च तिमीनां सागरमध्ये ।
  संवर्तजलधराणामिव रामशरानलहतानां च निर्हृदति रवः ॥]
The sound of fishes and the eyes of kingly serpents exploding in the middle of the ocean due to the onslaught of the fires caused by Rama’s arrows reverberate like the sound of clouds at the time of the great deluge.

मुहपञ्जिअग्गिणिवहा धूमसिहाणिहणिरा‍अ‍अड्ढिअसलिला ।
णीवडन्ति णहुक्खित्ता पल‍उक्कादण्डसंणिहा ण‍इसोत्ता ॥ ५-७२ ॥
[ मुखपुञ्जिताग्निनिवहानि धूमशिखानिभनिरायतकृष्टसलिलानि ।
  निपतन्ति नभ उत्क्षिप्तानि प्रलयोल्कादण्डसन्निभानि नदीस्रोतांसि ॥]
  Streams of rivers thrown up (by the fire of arrows) with their fronts fired-up and with their elongated water columns  which resemble a plume of smoke look like comets of the great deluge and fall into the ocean.

अट्टन्तसलिलणिवहो धोअत्थोअपडिमुक्कपुलिणुच्छङ्गो ।
दीस‍इ ओसक्कन्तो मग्गाहुत्तो प‍अं प‍अं व समुद्दो ॥ ५-७३ ॥
[ शुष्यत्सलिलनिवहः स्तोकस्तोकप्रतिमुक्तपुलिनोत्सङ्गः ।
  दृश्यतेऽपसरन्मार्गाभिमुखः पदं पदमिव समुद्रः ॥]
It looks as if the ocean, waters of which are drying up and which is leaving the sands of the shore little by little is backing away step by step (fearing Rama).

जलणणिवहम्मि सलिलं साणलणिवहुच्छलन्तसलिलम्मि णहम् ।
सलिलणिवहोत्थ‍अम्मि अ अत्था‍अ‍इ णह‍अले दसदिसा‍अक्कम् ॥ ५-७४ ॥
[ ज्वलननिवहे सलिलं सानलनिवहोच्छलत्सलिले नभः ।
  सलिलनिवहावस्तृते चास्तायते नभस्तले दशदिक्चक्रम् ॥]
In the clusters of fire water vanishes; in the water raised by the clusters of fire sky vanishes; in the sky covered by the clusters of water the ten directions vanish.

सिहिणा प‍अविज्जन्ते आ‍अट्टन्तम्मि वित्थ‍ए जलणिवहे ।
जा‍आ गिम्हविलम्बिअरविरहचक्कमसिणा समुद्दावत्ता ॥ ५-७५ ॥
[ शिखिना प्रताप्यमाने आवर्त्यमाने विस्तृते जलनिवहे ।
  जाता ग्रीष्मनिलम्बितरविरथचक्रमसृणाः समुद्रावर्ताः ॥]
The waves of the ocean become tardy like the movement of sun during summer as the enlarged and rotating clusters of water are burnt by the arrow (of Rama).
- - - - 

No comments:

Post a Comment