Friday, June 6, 2014

Setubandham-39

सेतुबन्धम्-३९

उव्वत्तोअरधवला दरणिग्ग‍अडड्ढजमलजीहाणिवहा ।
संधेन्ति उप्प‍अन्ता थोरतरङ्गविअडन्तरा‍इ भुअंगा ॥ ५-५६ ॥
[ उद्वृत्तोदरधवला दरनिर्गतदग्धयमलजिह्वानिवहाः ।
  सन्दधत्युत्प्लवमानाः स्थूलतरङ्गविकटान्तराणि भुजङ्गाः ॥]
Serpents which have turned turtle (due to the impact of Rama’s arrows) showing their white underbelly and which are stretching out their partly burnt split tongues fill up the spaces between the huge waves as they float on water. 

दीसन्ति दरुत्तिण्णा हुआसणुत्तत्तवा‍अम‍अनीसन्दा ।
पक्कग्गाहणहङ्कुसविसमसमक्कन्तमत्थ‍आ करिम‍अरा ॥ ५-५७ ॥
[ दृश्यन्ते दरोत्तीर्णा हुताशनोत्तप्तवानमदनिःस्यन्दाः ।
  प्रग्राहनखाङ्कुशविषमसमाक्रान्तमस्तकाः करिम‍कराः ॥]

Sea-elephants whose ichor flows have dried up due to the heat of the fire (due to Rama’s arrows) are showing themselves up whose heads are being attacked by the sharp nails of sea-lions. [The poet seems to imagine marine equivalents of elephants and lions!]


घोल‍इ घ‍ओणीअत्तं विसमट्ठिअमणिसिला‍आलपलोट्टन्तम् ।
झिज्जन्तसलिलविहलं वेलापुलिणगमणूसुअं सङ्ख‍उलम् ॥ ५-५७ ॥
[ घूर्णते गतापनिवृत्तं विषमस्थितमणिशिलातलप्रलुठत् ।
  क्षीयमाणसलिलविह्वलं वेलापुलिनगमनोत्सुकं शङ्खकुलम् ॥]
Conch-shells perturbed by the decreasing levels of water and eager to move to the sands on the shore stagger over uneven rocks unable to return to the sea.

मुक्कसमुद्दुच्छङ्गा पक्खक्खेवेहिञ् संभमसमुप्प‍इआ ।
अब्भुत्तेन्ति महिहरा एक्कक्कमसिहरसंठिअं सिहिणीवहम् ॥ ५-५९ ॥
[ मुक्तसमुद्रोत्सङ्गाः पक्षक्षेपैः संभ्रमसमुत्पतिताः ।
  अभ्युत्तेजयन्ति महीधरा एकैकशिखरसंस्थितं शिखिनिवहम् ॥]
Mountains (having wings) which have flown up due to commotion and have deserted the ocean are mutually fanning the flames on their peaks by flapping their wings.

विहलुव्वत्तभुअंगा छिण्णमहासुरसिरुप्प‍अणगम्भीरा ।
मूलुत्थङ्घिअर‍अणा णेन्ति रसन्ता रसा‍अलजलुप्पीडा ॥ ५-६० ॥
[ विह्वलोद्वृत्तभुअजङ्गाश्छिन्नमहासुरशिर उत्प्लवगम्भीराः ।
  मूलोत्तम्भितरत्ना निर्यन्ति रसन्तो रसातलजलोत्पीडाः ॥]
(Due to the force of attack of Rama’s arrows) water from the depth of the ocean comes out frothing with the heads of great demons floating, gems uprooted from the bottom, and bewildered snakes. 

बाणनिहा‍उच्छित्ता हुअवहजालाह‍उप्पवन्तप्फेणा ।
अट्टन्ति णह‍अले च्चिअ मारुअभिण्णलहुआ सलिलकल्लोला ॥ ५-६१ ॥
[ बाणनिघातोत्क्षिप्ता हुतवहज्वालाहतोत्प्लवमानफेनाः ।
  शुष्यन्ति नभस्तल एव मारुतभिन्नलघुकाः सलिलकल्लोलाः ॥]
Waves rising as a consequence of the striking of Rama’s arrows which are foaming due to the flames of the fires (caused by the arrows) are reduced to small drops and get dried up in the sky (before falling back to the ocean).

णिव्वूढविसत्थ‍व‍आ भोआ‍अड्ढणगलन्तगमणुच्छाहा ।
तुङ्घतरङ्गक्खलिआ विसमुव्वत्तोअरा वलन्ति भुअंगा ॥ ५-६२ ॥
[ निर्व्यूढविषस्तवका भोगाकर्षणगलद्गमनोत्साहाः ।
  तुङ्गतरङ्घस्खलिता विषमोद्वृत्तोदरा वलन्ति भुजङ्गाः ॥]
Snakes with their poison glands thrust out which have been thrown up by the huge waves are weary of retracting their hoods and are wiggling with their bellies upturned.

वेवन्ति णिण्ण‍आणं सरणिवहच्छिण्णसङ्खविहडिअवल‍आ ।
हत्थ व्व उवहिणिमिआ मुक्करवक्कन्दणिवडिआण तरङ्गा ॥ ५-६३ ॥
[ वेपन्ते निम्नगानां शरनिवहच्छिन्नशङ्खविघटितवलयाः ।
  हस्ता इवोदधिनियोजिता मुक्तरवाक्रन्दनिपतितानां तरङ्गाः ॥]
As the waves in the rivers tremble ( due to the force of the arrows) it looks as if they are the hands raised by the rivers on behalf of the ocean (their lord) raising a cry and the conch-shells scattered helter-skelter due to the force of the arrows look like broken bangles.

हुअवहभरिअणिअम्बा जल‍अरसंदट्टवक्ख‍उडपब्भाराः ।
चिरसंणिरोहमसिणा दुक्खेण णहं समुप्प‍अन्ति महिहरा ॥ ५-६४ ॥
[ हुतवहभृतनितम्बा जलचरसंदष्टपक्षपुटप्राग्भाराः ।
  चिरसन्निरोधमसृणा दुःखेननभः समुत्पतन्ति महीधराः ॥]
Mountains in the ocean with their ridges burnt by fires (caused by the arrows) jump up to the sky with difficulty having been idle for a long time and with their slopes of wings bitten by marine animals. 

जल‍इ जलन्तजल‍अरं भम‍इ भमन्तमणिविद्दुमल‍आजालम् ।
रस‍इ रसन्तावत्तं भिज्ज‍इ भिज्जन्तपव्व‍अं उवहिजलम् ॥ ५-६५ ॥
[ ज्वलति ज्वलज्जलधरं भ्रमति भ्रमन्मणिविद्रुमलताजालम् ।
  रसति रसदावर्तं भिद्यते भिद्यमानपर्वतमुदधिजलम् ॥]   
The ocean looks burning as the marine creatures burn; it looks whirling along with the whirling pearls and corals which whirl; it roars as the whirl pools roar; it gets broken as the mountains get broken.
- - - -  

No comments:

Post a Comment