Friday, July 4, 2014

Setubandham-43

सेतुबन्धम्-४३

षष्ठ आश्वासकः
(Sixth chapter)

अह णिग्गओ जलन्तं दरडड्ढमहाभुअंगपा‍अवणिवहम् ।
मोत्तूण धूमभरिअं पा‍आलवणं दिशागजो व्व समुद्दो ॥ ६-१ ॥
[ अथ निर्गतो ज्वलद्दरदग्धमहाभुजङ्गपादपनिवहम् ।
  मुक्त्वा धूमभृतं पातालवनं दिग्गज इव समुद्रः ॥]
The ocean (in human form) looking like the earth-bearing elephant came out leaving the forest-like nether world full of smoke and where there were tree-like great snakes which were burning and were half burnt.

मन्दरदडपरिमट्ठं पल‍अविअम्भिअवराहदाढुल्लिहिअम् ।
विसमं समुव्वहन्तो रामसरावा‍अदूमिअं वच्छ‍अडम् ॥ ६-२ ॥
[ मन्दरदृढपरिमृष्टं मलयविजृम्भितवराहदंष्ट्रोल्लिखितम् ।
  विषमं समुद्वहन्रामशराघातदुःखितं वक्षस्तटम् ॥]
The chest of ocean-god which had been firmly rubbed by Mandara mountain (at the time of ocean-churning) and had been scratched by the canine teeth of the Great Boar manifested at the time of the Great Pralaya looked uneven pained by the blow caused by the arrows of Rama.    

गम्भीरवणाहोए दीहे देहसरिसे भुए वहमाणो ।
अहिणवचन्दनगन्धे अणहुक्खित्ते व्व मल‍असरिआसोत्ते ॥ ६-३ ॥
[ गम्भीरव्रणाभोगौ दीर्घौ देहसदृशौ भुजौ वहमानः ।
  अभिनवचन्दनगन्धावनभोत्क्षिप्ताविव मलयसरित्स्रोतसी ॥]
The two shoulders of the ocean God were long and broad just like his body and had the fragrance of fresh sandal paste and looked like two streams of Malaya rivers thrown up from the earth.

लहुइअकोत्थुअविरहं मन्दरगिरिमहणसंभमे वि अमुक्कम् ।
तारेक्कावलिर‍अणं ससिम‍इराम‍असहोअरं वहमाणो ॥ ६-४ ॥
[ लघूकृतकौस्तुभविरहं मन्दरगिरिमथनसम्भ्रमेऽप्यमुक्तम् ।
  तारैकावलिरत्नं शशिमदिरामृतसहोदरं वहमानः ॥]
He wore a single string shining necklace which he did not take off even at the time of churning by Mandara mountain and which lightened the loss of Kaustubha gem (as it outshone the latter) and whose siblings were the moon, liquor and ambrosia.

गरुअं उव्वहमाणो हत्थप्फसपडिसिद्धवणवेअल्लम् ।
रुहिरारुणरोमञ्चं खलन्तगङ्गावलम्बिअं वामभुअम् ॥ ६-५ ॥
[ गुरुकमुद्वहमानो हस्तस्पर्शप्रतिषिद्धव्रणवैकल्पम् ।
  रुधिरारुणरोमाञ्चं स्खलद्गङ्गावलम्बितं वामभुजम् ॥]
The left shoulder was heavy and the wound on it was being soothed by the touch of his hand, the hairs on their edge were red due to blood and Ganga hung down from it as it slipped away
.
आलीणो व रहुव‍इं णिअ‍अच्छाआणुलित्तमल‍अमणिसिलम् ।
संसिअसुहोअ‍इव्वं दुमं ल‍आए व्व जाण‍ईअ विरहिअम् ॥ ६-६ ॥
[ आलीनश्च रघुपतिं निजकच्छायानुलिप्तमलयमणिशिलम् ।
  संश्रितसुखोपजीव्यं द्रुमं लतयेव जानक्या विरहितम् ॥]
The ocean God neared tree-like Rama whose lustre(shadow) had enveloped the gem laden rocks of Malaya and who was a place of protection to those seeking him and was bereft of creeper-like Sita.

सरघा‍अरुहिरकुसुमो तिवह‍अवल्लीपिणद्धमणिर‍अणफलो ।
रामचरणेसु उवही दढप्वणा‍इद्धपाअओ व्व णिवडिओ ॥ ६-७ ॥
[ शरघातरुधिरकुसुमस्त्रिपथगावल्लीपिनद्धमणिरत्नफलः ।
  रामचरणयोरुदधिदृढपवनाविद्धपादप इव निपतितः ॥]
He fell at the feet of Rama like a tree felled by a strong gale with the blood marks due to arrow strikes looking like flowers and the gems worn by creeper-like Ganga looking like  fruits.

पच्छा‍अ हित्थहिअ‍आ जत्तो च्चिअ णिग्ग‍आ विवह्लत्थमुद्दी ।
हरिचरणम्मि तहिं चिअ कमला‍अम्बम्मि तिवह‍आ वि णिवहिआ ॥ ६-८ ॥
[ पश्चाच्च त्रस्तहृदया यत एव निर्गता विपर्यस्तमुखी ।
  हरिचरणे तत्रैव कमलाताम्रे त्रिपथगापि निपतिता ॥]
The Ganga fell fearfully at the lotus-like red-tinged feet of Rama, incarnation of Vishnu, from where she originated, with her face turned away.

अह म‍उअं पि भरसहं जम्प‍इ थोअं पि अत्थसारब्भहिअम् ।
पण‍अं पि धीरगरुअं थुइसम्बद्धं पि अणलिअं सलिलणिद्दी ॥ ६-९ ॥
[ अथ मृदुमपि भरसहं जल्पति स्तोकमप्यर्थसाराण्यधिकम् ।
  प्रणतमपि धैर्यगुरुकं स्तुतिसम्बद्धमप्यलीकं सलिलनिधिः ॥]
The ocean-god speaks softly yet gravely, in a few words yet full of meaning, with humility yet bravely and with praise without being untruthful. 

दुत्तारत्तणगरुइं थिरधीरपरिग्गहं तुमे च्चिअ ठविअम् ।
अणुवालन्तेण ठिइं पिअं ति तुह विप्पिअं मए कह वि क‍अम् ॥ ६-१० ॥
[ दुस्तारत्वगुर्वीं स्थिरधैर्यपरिग्रहां त्वयैव स्थापिताम् ।
 अनुपालयता स्थितिं प्रियमिति तव विप्रियं मया कथमपि कृतम् ॥]

I have committed what you do not like thinking that it is to your liking by being stead fast in my state of not being negotiable and being wedded to constant fortitude as they were ordained by you only.
- - - -  

No comments:

Post a Comment