Friday, July 11, 2014

Setubandham-44

सेतुबन्धम्-४४

विअसन्तर‍अक्ख‍उरं म‍अरन्दरसुद्धुमा‍अमुहलमहुअरम् ।
उदुणा दुमाण दिज्ज‍इ हीर‍इ ण उणो तमप्यण च्चिअ कुसुमम् ॥ ६-११ ॥
[ विकसद्रजःकलुषं मकरन्दरसाध्मातमुखरमधुकरम् ।
  ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥]
The season (spring) gives to trees blooming flowers which are dusty due to the particles of pollen and which are having humming bees drunk with the juice of flowers but does not on its own take them away.( My innate nature of steadiness is given to me by you only and it is not right that you should take it away.)
  

किं पम्हट्ट म्हि अहं तुह चलणुप्पण्णतिवह‍आपडिउण्णम् ।
ख‍अकालाणलखविअं धरणिअलुद्धरणविलुलिअं अप्पाणम् ॥ ६-१२ ॥
[ किं प्रस्मृतवानस्म्यहं तव चरणोत्पन्नत्रिपथगाप्रतिपूर्णम् ।
  क्षयकालानलक्षपितं धरणितलोद्धरणविलुलितमात्मानम् ॥]
Have I forgotten that I, who was dried up at the time of the Great Annihilation (pralaya) and who was stamped upon at the time of saving the world( during the incarnation as Great Boar) have  been filled by the Ganga originating from your feet?

चलणेहिञ् महुविरोहे दाढाघा‍एहिञ् धरणिवेढुद्धरणे ।
सोअकिलिन्तेण तुमे इण्हिं दहमुहवहे सरेहिं विलुलिओ ॥ ६-१३ ॥
[ चरणाभ्यां(चलनैर्वा) मधुविरोधे दंष्ट्राघातैर्धरणिवेष्टोद्धरणे ।
  शोकक्लान्तेन त्वया इदानिं दशमुखवधे शरैर्विलुलितः ॥]
I was stamped upon by your feet at the time of confrontation with Madhu demon and was pierced upon by the canines of (The Boar) at the time of saving the rolled up world and now exhausted by grief you are hitting me by your arrows in order to kill Ravana.

णिअ‍आवत्थाहि वि मे एअं धीरेण विप्पिअं धीर क‍अम् ।
जं णेण प‍अ‍इसोम्मा कह वि विसंवा‍इआ तुह मुहच्छाया ॥ ६-१४ ॥
[ निजकावस्थाया अपि मे एकं धैर्येण विप्रियं धीर कृतम् ।
  यदनेनप्रकृतिसौम्या कथमपि विसंवादिता तव मुखच्छाया ॥]
What I did with courage because of my nature resulted in it being unpalatable to you as the lustre of your face which is by nature pleasant has somehow become otherwise.

एअं तुह एआरिससुरकज्जसहस्सखेअवीसामसहम् ।
ज‍अपव्वालणजोग्गं परिरक्खसु पल‍अरक्खिअं जलणिवहम् ॥ ६-१५ ॥
[ एवं(एतं वा) तवैतादृशसुरकार्यसहस्रखेदविश्रामसहम् ।
  जगत्प्लावनयोग्यं परिरक्षस्व प्रलयरक्षितं जलनिवहम् ॥]
Please protect this mass of water which is capable of offering solace to the distress caused by thousands of divine endeavours like the one you are undertaking now, which can flood the whole world and which has been protected even at the time of pralaya.

अपरिट्ठिअमूल‍अलं जत्तो गम्म‍इ तहिं दलन्तमहिअलम् ।
ण हु सलिलणिब्भरं चिअ खविए वि ममम्मि दुग्गमं पा‍आलम् ॥ ६-१६ ॥
[ अपरिस्थितमूलतलं यतो गम्यते तत्र दलन्महीतलम् ।
  न खलु सलिलनिर्भरमेव क्षयितेऽपि मयि दुर्गमं पातालम् ॥]
Even if the water is destroyed the netherworld (which supports the ocean) is difficult to negotiate because of unsteady ground and the possibility of giving way wherever one sets ones foot.

तं कालस्स णिसम्म‍उ कह वि दरुक्कित्तदसमकण्ठक्खलिअम् ।
घडिअगिरिसेउबन्धं चिर‍आला‍उच्चिअं दहमुहम्मि प‍अम् ॥ ६-१७ ॥
[ तत्कालस्य निषीदतु कथमपि दरोत्कृत्तदशमकण्ठस्खलितम् ।
  घटितगिरिसेतुबन्धं चिरकालाकुञ्चितं दशमुखे पदम् ॥]
With the building of a bridge accomplished, let the foot of the God of death rest on the ten-headed Ravana, which is bent for a long time and which has stopped at the slightly cut tenth head (of the demon).

अह ज‍अदुप्परिअल्ले दहमुहकुविएण पव‍अ‍इपच्चक्खम् ।
रहणाहेण समुद्दे वालिम्मि व बाणणिअमिअम्मि पसन्ते ॥ ६-१८ ॥
पवाअहिव‍इवि‍इण्णा रामाणन्ती पवंगमेसु विलग्गा ।
सेसफणाविच्छूढा तिहुअणसारगरुई महि व्व भुअंगे ॥ ६-१९ ॥
[अथ जगद्दुष्परिकलनीये दशमुखकुपितेन प्लवगपतिप्रत्यक्षम् ।
  रघुनाथेन समुद्रे वालिनीव बाणनियमिते प्रशान्ते ||
 प्लवगाधिपतिवितीर्णा रामाज्ञप्तिः प्लवंगमेषु विलग्ना ।
  शेषफणाविक्षिप्ता त्रिभुवनसारगुर्वी महीव भुजङ्गेषु ॥]
After Rama angered by Ravana calmed down the uncrossable ocean by restraining it through his arrows like he calmed down Vali in presence of Sugriva, the command of Rama conveyed through Sugriva fell on the monkeys (for implementation) like the weight of the whole earth falls on snakes when Adisesha off loads his burden.

तो हरिसपढमतुलिए चलिआ फुट्टन्तपम्हविसमूससिए ।
वेउक्ख‍असीमन्ते पव‍आ धुणिऊण केसरसडुग्घाए ॥ ६-२० ॥
[ ततो हर्षप्रथमतुलितांश्चलिता स्फुटत्पक्ष्मविषमोच्छ्वसितान् ।
  वेगोत्खातसीमन्तान्प्लवगा धूत्वा केसरसटोद्धातान् ॥]

Then the monkeys started moving tossing their manes first lifted up by joy and then parted into two due to speed and with their breaths becoming uneven as their eyelids expanded.
- - - -

No comments:

Post a Comment