Friday, July 25, 2014

Setubandham-45

सेतुबन्धम्-४५

पव‍अक्खोहिअमहिअलधुअमलपडन्तसिहरमुक्ककल‍अलो ।
उद्धा‍इओ अणाग‍अवडन्तधरणिहरसंकमो व्व समुद्दो ॥ ६-२१ ॥
[ प्लवगक्षोभितमहीतलधूतमलयपतच्छिखरमुक्तकलकलः ।
  उद्धावितोऽनागतघटमानधरणिधरसंक्रम इव समुद्रो ॥]
The ocean became turbulent as a result of the peaks of Malaya mountain falling into it due to the mountain being shaken up which was in turn caused by the monkeys shaking up the earth. It looked as if was a precursor of the movement of earth yet to come (due to the building of the bridge).

कम्प‍इ महेन्दसेलो हरिसंखोहेण दल‍इ मेइणिवेढम् ।
स‍इदुद्दिण्णतणाओ णवर ण उद्धा‍इ मल‍अवणकुसुमरओ ॥ ६-२२ ॥
[ कम्पते महेन्द्रशैलो हरिसंक्षोभेण दलति मेदिनीवेष्टम्(पृष्ठं वा) ।
  सदादुर्दिनार्द्रं केवलं नोद्धावति मलयकुसुमरजः ॥]
Due to the commotion of monkeys Mahendra mountain shakes and the earth breaks; only the pollen dust of flowers of Malaya does not rise up as it is always wet on cloudy days.

तो संचालिअसेलं कह वि तुलग्गेण समघडन्तकम्पम् ।
दूरं पवंगमबलं णहमुहलग्गवसुहं णहं उप्प‍इअम् ॥ ६-२३ ॥
[ ततः संचालितशैलं कथमपि तुलाग्रेण समघटमानकम्पम् ।
  दूरं प्लवङगमबलं नखमुखलग्नवसुधं नभ उत्पतितम् ॥]
Then the army of monkeys, with soil stuck in their nails, jumped up together as if somehow triggered simultaneously by the tip of a balance causing the mountains to move.

उप्प‍अणोण‍अमहिअलण‍इमुहपडिसोत्तपत्थिओ सलिलणिही ।
जलणिवहाह‍असिढिले पव‍उच्छेवणसहे करेइ महिहरे ॥ ६-२४ ॥
[ उत्पतनावनतमहीतलनदीमुखप्रतिस्रोतःप्रस्थितः सलिलनिधिः ।
  जलनिवहाहतशिथिलान् प्लवगोत्क्षेपणसहान् करोति महीधरान् ॥]
As the monkeys jump up the earth gets depressed as a result of which the ocean flows into the rivers. This in turn loosens the mountains rendering them easy for monkeys to pull them (for building the bridge).

फुरमाण‍अलणपिङ्गलणिरन्तरुप्प‍इअपव‍अ(बल)पेल्लिज्जन्तो ।
अत्तो दीस‍इ तत्तो णज्ज‍इ धूमणिवहो त्ति ग‍अणुद्देसो ॥ ६-२५ ॥
[ स्फुरज्ज्वलनपिङ्गलनिरन्तरोत्पतितप्लवगप्रेर्यमाणः ।
  यतो दृश्यते ततो ज्ञायते धूमनिवह इति गगनोद्देशः ॥]
The parts of sky where monkeys which have the colour of shining fire jump up look like a mass of cloud.

दीस‍इ दूरुप्प‍इअं उअहिम्मि अहोमुहोसरन्तच्छा‍अम् ।
पा‍आलं व अ‍इन्तं धरणिहरुद्धरणकाङ्क्षितं क‍इसेणम् ॥ ६-२६ ॥
[ दृश्यते दूरोत्पतितमुदधावधोमुखापसरच्छायम् ।
  पातालमिवायमानं धरणिधरोद्धरणकाङ्क्षितं कपिसैन्यम् ॥]
As the army of monkeys jumped up to a great height, its shadow(reflection) in the ocean went deeper as though it was intending to bring up the mountains of the nether world.

अदिट्टदिसाणिवहं जा‍अं पव‍अबलसंणिरुद्धालोअम् ।
विच्छिण्णा‍अवकसणं दिअसमुहे वि दिअसावसाणे व्व णहम् ॥ ६-२७ ॥
[ अदृष्टदिङ्निवहं जातं प्लवगबलसन्निरुद्धालोकम् ।
  विच्छिन्नातपकृष्णं दिवसमुखेऽ‍पि दिवसावसान इव नभः ॥]
The sky became dark and directions became unrecognizable even during the morning as if it is evening due to the sun getting covered by the army of monkeys.

ओव‍इआ अ सरहसं तंसट्ठिअपुट्ठिणीसरन्तरविअरा ।
सेलेसु मुक्ककल‍अलपडिरवभरिअकुहरोअरेसु पवंगा ॥ ६-२८ ॥
[ अवपतिताश्च सरभसं तिर्यक्स्थितपृष्ठनिःसरद्रविकराः ।
  शैलेषु मुक्तकलकलप्रतिरवभरितकुहरोदरेषु प्लवंगाः ॥]
Monkeys with (reflected) sunrays emanating from their backs  landed with force on the mountains where the caves reverberated with the commotion created by the monkeys.

वेओव‍इआण अ सिं जा‍अं दलिअमहिसंधिबन्धणमुक्कम् ।
उक्खलिअतुलेअव्वं कह वि भुअंगधरिअट्टिअं गिरिआलम् ॥ ६-२९ ॥
[ वेगावपतितानां चैषां जातं दलितमहीसंधिबन्धनमुक्तम् ।
  उत्खण्डिततुलयितव्यं कथमपि भुजङ्गधृतस्थितं गिरिजालम् ॥]
The mountains got dislocated from the earth and were somehow being held firm by the serpents (bearing their weight) as if to balance the monkeys which landed on them with speed.

आढत्ता अ तुलेउं उरपडिअविसट्टगण्डखेलद्धन्ते ।
कुविअम‍इन्दोवग्गिअसंखोहप्फिडिअवणगए धरणिहरे ॥ ६-३० ॥
[ आरब्धाश्च तुलयितुमुरःपतितविशीर्णगण्डशैलार्धान्तान् ।
  कुपितमृगेन्द्रावगृहीतसंक्षोभस्फेटितवनगजान् धरणीधरान् ॥]

As the monkeys started balancing the (boulders of) mountains, on their chests due to which the boulders were broken to pieces, the elephants (in the mountains) were injured by the lions which had got angry (due to the commotion).  
- - - -  

No comments:

Post a Comment