Friday, August 22, 2014

Setubandham-47

सेतुबन्धम्-४७

उव्वेल्ल‍इ व णिरा‍अं पासल्लन्तेसु सिहरपडिमुच्चन्तम् ।
उक्खिप्पन्तॆसु पुणॊ संवेल्लिज्ज‍इ व महिहरेसु णह‍अलम् ॥ ६-४१ ॥
[ उद्वेल्ल्यत इव निरायतं पार्श्वायितेषु शिखरप्रतिमुच्यमानम् ।
  उत्क्षिप्यमाणेषु पुनः संव्रियत इव महीधरेषु नभस्तलम् ॥]
The sky becomes bright in places vacated by the peaks of mountains while they are being displaced; It again gets covered by the mountains while they are being thrown up.

 उम्मूलेन्ति पवंगा भुअसिहरारुहणणिच्चलपरिग्गहिए ।
कड‍आवडणत्थङ्घिअविसमविवत्तविवरम्मुहा धरणिहरे ॥ ६-४२ ॥
[ उन्मूलयन्ति प्लवगा भुजशिखरारोहणनिश्चलपरिगृहीतान् ।
  कटकापतनोत्तम्भितविषमविवृतविपराङ्मुखा धरणिधरान् ॥]
Monkeys pull up the mountains raising and holding them firm on shoulders while they turn their heads away to avoid the falling pieces from the load.

हरिभुजकड्डिअमुक्का भुअङ्गदढवेढणावलम्बणधरिआ ।
भिज्जन्ता वि महिअले ओअल्लन्ति ण पडन्ति चन्दनविडवा ॥ ६-४३ ॥
[ हरिभुजकृष्टमुक्ता भुजङ्गदृढवेष्टनावलम्बनधृताः ।
  भिद्यमाना अपि महीतलेऽवनमन्ति न पतन्ति चन्दनविटपाः ॥]
Sandal wood trees which are firmly gripped by the serpents coiled around them bend low but do not fall down although pulled by monkeys.

पडिसम‍इ णहणिबद्धो चिरेण भरिअब्भणा‍अगम्भीर‍अरो ।
हरिभुअविक्कमपिसुणो अ‍अण्डभज्जन्तधरणिहरणिग्घोसो ॥ ६-४४ ॥
[ प्रतिशाम्यति नभोनिभद्धश्चिरेण भृताभ्रनादगम्भीरतरः ।
  हरिभुजविक्रमपिशुनोऽकाण्डभज्यमानधरणिधरनिर्घोषः ॥]
The sound of mountains breaking up suddenly reverberating in the sky which sounds deeper than the rumbling of clouds dies slowly indicating the strength of monkeys.

पासल्लन्ति महिहरा जत्तोहुत्ता पवंगमभुअक्खित्ता ।
धुव्वन्तधाउअम्बा तत्तोहुत्ता वलन्ति सरिआसॊत्ता ॥ ६-४५ ॥
[ पार्श्वायन्ते महीधरा यतोऽभिमुखाः प्लवङ्गमभुजक्षिप्ताः।
  धाव्यमानधात्वाताम्राणि ततोऽभिमुखानि वलन्ति सरित्स्रोतांसि ॥]
In whichever direction the mountains, lifted up by the monkeys slope, the streams flowing from them, slightly reddish due to the flowing metallic ores, slope in the same direction.

दीसन्ति पव‍अवलिआ आवत्तेसु व महोअहिस्स वलन्ता ।
सरिआण घडिअपत्थिअवलन्तसलिलवल‍अन्तरेसु महिहरा ॥ ६-४६ ॥
[ दृश्यन्ते प्लवगवलिता आवर्तेष्विव महोदधेर्वलन्तः ।
  सरितां घटितप्रस्थितवलमानसलिलवलयान्तरेषु महीधराः ॥]
Mountains which are being spun(rotated) by the monkeys in the ocean come together, move away, turn and look as if in whirlpools of streams.

म‍अरन्दगरुअवक्खं पासोअल्लन्तवणलआविच्छूढम् ।
ण मुअ‍इ कुसुमग्गोच्छं आसाइअमहुरसं पि महुअरमिहुणम् ॥ ६-४७ ॥
[ मकरन्दगुरुकपक्षं पार्श्वायमानवनलताविक्षिप्तम् ।
  न मुञ्चति कुसुमगुच्छमास्वादितमधुरसमपि मधुकरमिथुनम् ॥]
A pair of  bees with their wings heavy does not leave the flower-bush although it had been separated from the bending creeper and although it had drunk the nectar of the flower.

उप्पुअसुरहिगन्धमअरन्दरञ्जिआआ‍इम्
ठिअपरिलेन्तभमरभमरोअरञ्जिआ‍इम् ।
कमलवणा‍इञ् सूरपरिमासविअसिआ‍इं
उच्छलिए सराण सलिलम्मि विअसिआ‍इम् ॥ ६-४८ ॥
[ उत्प्लुतसुरभिगन्धमकरन्दरञ्जितानि
  स्थितपरिलीयमानभ्रमद्भ्रमरोदराञ्जितानि ।
  कमलवनानि सूर्यपरिमर्षविकसितानि
  उच्छलिते सरसां सलिले वियच्छ्रितानि ॥]
With the waters of (mountain)streams jerked up, the lotus clusters in them are also tossed to the sky which are colored by the fragrant filaments of lotuses and darkened by the bees which are staying put in the lotuses.

दढसंदाणिअमूला  वलन्ति वाणरभुआलम्बिअसिहरा ।
रोसुप्पित्थभुअंगमविसमुद्धफणापणोल्लिआ धरणिहरा ॥ ६-४९ ॥
[ दृढसंदानितमूला वलन्ति वानरभुजावलम्बितशिखराः ।
  रोषोद्विग्नभुजङ्गमविषमोर्ध्वफणाप्रणोदिता धरणीधराः ॥]
Mountains, firmly cut asunder (by the monkeys) at their roots and whose peaks are being held up on shoulders by the monkeys fall down impelled by the angry snakes (on the mountains) with their hoods held up.

सरिआ सरन्तपवहा अण्णोण्णमहाण‍इप्पवह पह्लत्था ।
खोहिअपङ्कख‍उरा वलन्तसेलवलिआ मुहुत्तं बूढा ॥ ६-५० ॥
[ सरितः सरत्प्रवाहा अन्योन्यमहानदीप्रवाहपर्यस्ताः ।
  क्षोभितपङ्ककलुषा वलमानशैलवलिता मुहूर्तं व्यूढाः ॥]
The streams of rivers, with their waters getting muddied due to the agitation, get mutually entangled for a short period as the monkeys swing the mountains from one side to the other.
- - - -

No comments:

Post a Comment