Saturday, August 30, 2014

Setubandham-48

सेतुबन्धम्-४८

कड्ढिज्जन्ति समन्ता बिसमुव्वत्तन्तधवलकसणच्छाया ।
महिहरमूलालग्गा रसा‍अलद्धपडिघोलिरा भुअ‍इन्दा ॥ ६-५१ ॥
[ कृष्यन्ते समन्ताद्विषमोद्वर्तमानधवलकृष्णच्छायाः ।
  महीधरमूलालग्ना रसातलार्धप्रतिघूर्णनशीला भुजगेन्द्राः ॥]
Large snakes which are a mixture of black and white, which are being dragged allround (by the monkeys), which are holding on to the bottom of mountains and which are shaking their tail side of the body are being pulled (by the monkeys).

गल‍इ सरसं पि कुसुमं वा‍इ अणालिद्धबन्धणं पि किसल‍अम् ।
रहसुम्मूलिअमहिहरभ‍अविवला‍अवणदेव‍आण ल‍आणम् ॥ ६-५२ ॥
[ गलति सरसमपि कुसुमं वात्यनालीढबन्धनमपि किसलयम् ।
  रभसोन्मूलितमहीधरभयविपलायितवनदेवतानां लतानाम् ॥]
Due to the speed of the mountains being pulled the Goddesses of flora desert the mountains out of fear and as if in remorse juicy flowers and sprouts even though untouched at their stalk fall down from the creepers.

उक्खिप्पन्ति जं दिसासुं धरासमत्ता
तेण खणेण णज्ज‍इ वसुंधरा समत्ता ।
कीर‍इ महिहरेहि ग‍अणं दिसाल‍आणं
वड्ढ‍इ जल‍असिहरप‍उणं दिसाल‍आणम् ॥ ६-५३ ॥
[ उत्क्षिप्यन्ते यद्दिशासु धरा समस्ताः
  तेन क्षणेन ज्ञायते वसुन्धरा समाप्ता ।
  क्रियते महीधरैर्गगनं द्विशालमानं
  वर्धते जलदशिखरप्रगुणं दिशालतानाम् ॥]
 In whichever direction entire mountains are pulled up, in that direction the ground appears empty; in that direction the sky looks as if lengthened to twice the legth of a sal tree  and the the  peak like clouds of creeper like directions appear to grow. (A weird imagination!)  

एकेक्केण अ सेलं कर‍अलजुअलधरिअं तुलन्तेण क‍अम् ।
अद्धत्थमिअं च णहं अद्भुग्धाडिअरसा‍अलं च महिअलम् ॥ ६-५४ ॥
[ एकेकैन च शैलं करतलयुगधृतं तुलयता कृतम् ।
  अर्धास्तमितं च नभोऽर्धोध्घाटितरसातलं च महीतलम् ॥]
While monkeys pulled up mountains one in each hand balancing both, half of the sky got covered and half of the netherworld uncovered.

सेलणिअम्बालग्गा पविरलण‍इमग्गपा‍अडतडच्छेआ ।
भुअ‍इन्दप्फणिधरिआ णहं विलग्गन्ति मेइणिअलद्धन्ता ॥ ६-५५ ॥
[ शैलनितम्बालग्नाः प्रविरलनदीमार्गतटच्छेदाः ।
  भुजगेन्द्रफणधृता नभो विलगन्ति मेदिनीतटार्धान्ताः ॥]
Parts of the earth which are stuck to the slopes of mountains, where rivers are getting split into sparse streams and which are being supported by the hood of the Chief of serpents are clinging to the sky.

धरणिहरेण अ चलिअं चलिअकंदरेण
पुट्ट‍इ ग‍अ‍उलं अणालिद्धकं दरेण ।
गिरिसिहरा‍इ सरसहरिआलवङ्किआ‍इं
समविसमं णमन्ति हरिआलवङ्किआ‍इम् ॥ ६-५६ ॥
[ धरणिधरेण च चलितं चलितकंदरेण
  स्फुटति गजकुलमनालीढकं दरेण ।
  गिरिशिखराणि सरसहरितालपङ्किलानि
  समविषमं नमन्ति हरिजालवक्रितानि ॥]

Mountains move along with their caves; herds of elephants get separated half way while drinking water; peaks of mountains which are muddy with flow of orpiment (a mineral) and are crushed by the group of monkeys bend low unevenly.
- - - -  

No comments:

Post a Comment