Saturday, August 9, 2014

Setubandham-46

सेतुबन्धम्-४६

वच्छुत्तङ्घिअकडवा तो ते कड‍अपडिअट्टलिअवच्छ‍अडा ।
सेलेसु सेलगरुआ पव‍आ पवएसु महिहरा अ पहुत्ता ॥ ६-३१ ॥
[ वक्ष‍उत्तम्भितकटकास्ततस्ते कटकप्रतिघृष्टवक्षस्तटाः ।
  शैलेषु शैलगुरवः प्लवगाः प्लवगेषु महीधराश्च प्रभूताः ॥]
Monkeys raised the ridges of mountains with their chests and monkeys chests were rubbed against by the ridges of mountains. Monkeys which were as hefty as rocks looked numerous among rocks and rocks looked as numerous as monkeys. ( Monkeys and rocks were seen in equal number and in size.)

पव‍अभुअणोल्लिआणिअमहिहरपडिपेल्लणोण‍उण्णाविसमा ।
जा‍आ पलोट्टिओअहिवारंवारभरिआ महिअलद्धन्ता ॥ ६-३२ ॥
[ प्लवगभुजनोदितानीतमहीधरप्रतिप्रेरणावनतोन्नतविषमाः ।
  जाता प्रलुठितोदधिवारंवारभृता महीतलार्धान्ताः ॥]
As the monkeys repeatedly pushed and brought the rocks (near the ocean), the ground below the rock which had become uneven was filled up by the ocean repeatedly.

विसहिअवज्जप्पहरा उक्खम्भन्ति ख‍अमारुअपडिक्खम्भा ।
अगणिअवराहणिहसा पल‍अजलुत्थङ्घपव्वला धरणिहरा ॥ ६-३३ ॥
[ विषोढवज्रप्रहारा उत्खायन्ते क्षयमारुतप्रतिस्तम्भाः ।
  अगणितवराहनिघर्षाः प्रलयजलोत्थम्भप्रबला धरणीधराः ॥]
Mountains which had borne the striking of Indra’s bolt, which were capable of obstructing the winds of Pralaya, which were scratched by the Great Boar innumerable times and which were strong enough to raise Pralaya waters were being dug out.

जलओवट्ठविमुक्का अणन्तरोइण्णसर‍अवन्थावडिआ ।
एक्कक्खेवुग्गाहिअदरवसुआ‍अविस‍आ विसट्टन्ति गिरी ॥ ६-३४ ॥
[ जलदाववृष्टविमुक्ता अनन्तरावतीर्णशरत्पथावपतिताः ।
  एकक्षेपोद्ग्राहितदरशुष्कविशदा विसीर्यन्ति गिरयः ॥]
Rained upon in rainy season and then exposed to the autumn mountains lifted upon by monkeys at one stroke break into pieces.

विहुणन्ति विहुव्वन्ता वलेन्ति सेला पवंगमवलिज्जन्ता ।
णामेन्ति नाम्यमाना उक्खिपान्ता अ उक्खिवेन्ति महिअलम् ॥ ६-३५ ॥
[ विधूनयन्ति विधूयमाना वलयन्ति शैलाः प्लवंगमवल्यमानाः ।
नमयन्ति नाम्यमाना उत्क्षिप्यमाणाश्चोत्क्षिपयन्ति महीतलम् ॥]
Mountains shaken by monkeys shake the ground; turned by the monkeys turn the ground; bent by the monkeys bend the ground; pulled by the monkeys pull the ground.

दलिअमहिवेढसिढिला मूलालग्गभुअ‍इन्दकड्ढिज्जन्ता ।
संचालिज्जन्त च्चिअ अ‍इन्ति गरुआ रसा‍अलं धरणिहरा ॥ ६-३६ ॥
[ दलितमहीवेष्टशिथिला मूलालग्नभुजगेन्द्रकृष्यमाणाः ।
  संचाल्यमाना एवायान्ति गुरवो रसातलं धरणिधराः ॥]
Heavy mountains with their bonding to the ground loosened by the pull (exerted by the monkeys) and pulled at their roots by the snakes (which bear the weight of the mountains) fall into the nether-world.

णवपल्लवसच्छा‍आ जलओअरसिसिरमारुअवि‍इज्जन्ता ।
वा‍अन्ति तक्खणुक्ख‍अहरिहत्थुक्खित्तभेम्मला मल‍अदुमा ॥ ६-३७ ॥
[ नवपल्लवसच्छाया जलदोदरशिशिरमारुतवीज्यमानाः ।
  वायन्ति तत्क्षणोत्खातहरिहस्तोत्क्षिप्तविह्वला मलयद्रुमाः ॥]
Trees of Malaya mountain having the lustre of new shoots and fanned by the winds emanating from the bowels of clouds are getting dried up distressed by the act of being pulling out suddenly by the monkeys.

कम्पिज्जन्तधराहरसिहरसमा‍इड्ढजलधररवोद्विग्ना ।
ग‍असुहवत्तणिसण्णा वेव‍इ हंसी सहस्सवत्तणिसण्णा ॥ ६-३८ ॥
[ कम्प्यमानधराधरशिखरसमाविद्धजलधररवोद्विग्ना ।
  गतसुखपात्रनिःसंज्ञा वेपते हंसी सहस्रपत्रनिषण्णा ॥]
Female swan sitting on a lotus (in a pond) trembles not knowing the whereabouts of her departed mate agitated by the sounds of the clouds getting pierced by the shaking peaks of mountains.[ The commentator suggests other meanings with हंसी meaning “earth” and “ a prostitute”. But those meanings appear remote.]


पवओवऊढकड्ढिअसेलब्भन्तरभमन्तविसमक्खलिआ ।
गहिरं रसन्ति वित्थ‍अवच्छत्थलरुद्धणिग्गमा ण‍इसोत्ता ॥ ६-३९ ॥
[ प्लवगोपगूढकृष्टशैलाभ्यन्तरभ्रमद्विषमस्खलितानि ।
  गम्भीरं रसन्ति विस्तृतवक्षःस्थलरुद्धनिर्गमानि नदीस्रोतांसि ॥]
Streams of rivers roar having been obstructed by the wide chests of monkeys while they pull and clasp rocks causing the streams to wander around (finding a way out) and stumble.

अद्धुक्खित्तपसिढिले अद्धवहभुअंगकड्ढिअद्धत्थमिए ।
उम्मूलेन्ति रसा‍अलपङ्कक्खुत्तसरिआमुहे धरणिहरे ॥ ६-४० ॥
[ अर्धोत्क्षिप्तप्रशिथिलानर्धपथभुजङ्गकृष्टार्धास्तमितान् ।
  उन्मूलयन्ति रसातलपङ्कमग्नसरिन्मुखान्धरणीधरान् ॥]

 Monkeys pull out mountains which come loose after being pulled partially while the remaining part is pulled back by the serpents bearing the mountains and while estuaries of rivers get stuck in the morass of the nether world. [ A weird exaggeration.] 
- - - - 


No comments:

Post a Comment