Friday, September 12, 2014

Setubandham-50

सेतुबन्धम्-५०



पडिसन्तकण्ण‍आलं ओवत्तमुहं पसाअरिओलुग्गकरम् ।
झा‍इ णु सोअणिमिल्लं वीसम‍इ णु भमिअणीसहं हत्थिउलम् ॥ ६-६१ ॥
[ प्रतिशान्तकर्णतालमपवृत्तमुखं प्रसारितावरुग्णकरम् ।
  ध्यायति नु शोकनिमीलितं विश्राम्यति नु भ्रमितनिःसहं हस्तिकुलम् ॥]
The group of elephants with the flappings of their ears arrested, with their heads turned back and extending their wounded trunks are unable to bear the wanderings  and rest with their eyes closed as if in meditation. 

पा‍अवा अ पासल्लसेलविसमाणिआ
चुण्णिआ दलिज्जन्तदलुव्विसमाणिआ ।
जलहरा अ विहडन्तमहिन्दरवाविआ
वणल‍आ अ धोलन्ति महिं दरवाविआ ॥ ६-६२ ॥
[ पादपाश्च पार्श्वायितशैलविषमानीता-
  श्चूर्णिता दल्यमानदलोर्वीसमापिताः ।
  जलधराश्च विघटमानमहेन्द्ररवावृता
  वनलताश्च घूर्णन्ते महीं दरवापिताः ॥]
Trees have been pulverized along with the crushed mountains and are strewn on the ground damaging it; Clouds are covered by the sound of Mahendra mountain splitting up; Creepers (having lost their support) are whirling and then slightly resting on the ground.

टुट्टन्ता वि ससद्दं पव‍अभुअक्खेवमूलवलिअद्धन्ता ।
भुअएहि भोअभारा सेलभरङ्कुस‍इअप्फणेहि ण नाआ ॥ ६-६३ ॥
[ त्रुट्यन्तोऽपि सशब्दं प्लवगभुजक्षेपमूलवलितार्धान्ताः ।
  भुजगैर्भोगभाराः शैलभराङ्कुशायितफणैर्न ज्ञाताः ॥]
Snakes whose hoods look like goads due to the weight of the mountains are not aware of their heavy bodies  being cut while the rear of the bodies are bent round due to the monkeys tossing their shoulders. [What exactly the poet wants to convey is not clear.]

दरदाविअपा‍आलं दर‍उक्खित्तविहलोसरन्तभुअंगम् ।
दीस‍इ हीरन्तं मिव क‍ईहि दरतुलिअमहिहरं महिवेढम् ॥ ६-६४ ॥
[ दरदर्शितपातालं दरोत्क्षिप्तविह्वलापसरद्भुजङ्गम् ।
  दृश्यते ह्रियमाणमिव कपिभिर्दरतुलितमहीधरं महीवेष्टम् ॥]
When the monkeys balance the uprooted mountains (on their shoulders) slightly, the netherworld becomes slightly visible; snakes getting perturbed move around slightly; it looks as if the monkeys are carrying away a roll of the earth.

मीणउलाइ अविअ सिढिलेन्ति जीविअं ण अ णदीहराइं
विअसन्ते मुअन्ति धरणिहरसंभमे ण‍अणदीहराई ।
महिस‍उलाण(फलिह)मणिसिलावेल्लिआण वणचन्दणासिआणम्
अवसेसो वि णत्थि तिमिरुग्गमाण जह चन्दणासिआणम् ॥ ६-६५ ॥
[ मीनकुलान्यपि च शिथिलयन्ति जीवितं न च नदीगृहाणि(नदीह्रदान् वा)
  विकसति मुञ्चति धरणिधरसंभ्रमे नयनदीर्घाणि ।
  महिषकुलानां (स्फटिक) मणिशिलाप्रेरितानां वनचन्दनाश्रितानाम्
  अवशेषोऽपि नास्ति तिमिरोद्गमाणां यथा चन्द्रनाशितानाम् ॥]
When the mountains are getting agitated, shoals of fish with long eyes part from life but not from their river-abodes. There is not even a trace of the hordes of buffaloes which had taken refuge among Sandal wood trees attracted by the crystal white rocks just as the darkness vanishes without a trace when the moon appears. 
- - - - 

No comments:

Post a Comment