Saturday, September 20, 2014

Setubandham-51

सेतुबन्धम्-५१



अद्धेअद्धप्फुडिआ अद्धेअद्धकद‍उक्ख६असिलावेढा ।
पव‍अभुआह‍अविसढा अद्धेअद्धसिहरा पडन्ति महिहरा ॥ ६-६६ ॥
[ अर्धार्धस्फुटिता अर्धार्धकटकोत्खातशिलावेष्टाः।
  प्लवगभुजाहतविशीर्णा अर्धार्धशिखराः पतन्ति महीधराः ॥]
  Parts of peaks of mountains crushed by the monkeys while they try to balance on their shoulders get pulverized and fall down; some parts fly off, some enclose the ridges.
 
जस्स सिहरं विवज्ज‍इ पडिअं फुडिओ अ जो धरिज्ज‍इ सेलो ।
सो च्चेअ विसज्जिज्ज‍इ उक्खन्तूण वि अपूरमाणम्मि भरे ॥ ६-६७ ॥
[ यस्य शिखरं विपद्यते पतितं स्फुटितश्च यो ध्रियते शैलः ।
  स एव विसृज्यते उत्खायाप्यपूर्यमाणे भरे ॥]
The peak of the mountain being carried by the monkeys falls down and gets destroyed. Monkeys unload the remaining part of the load, although not a full load.

लोअणवत्तन्तरिए कणे रुअन्तीओ
धारेन्ति वाहम‍इए कणेरुअन्तीओ ।
मण्णेन्ति अ आसा‍अं विसं ण‍अवणस्स
विरहम्मि जूहव‍इणो विसण्णव‍अणस्स ॥ ६-६८ ॥
[ लोचनपत्रान्तरितान्कणान्रुदत्यो
धारयन्ति बाष्पमयान् करेणुपङ्क्तयः ।
मन्यन्ते चास्वादं विषं नवतृणस्य
विरहे यूथपतेर्विषण्णवदनस्य (विसंज्ञवचनस्य वा) ॥]
Having been separated from the male leader of the herd, female elephants shed tears crying and do not touch the fresh grass considering it as poison.

सेलुद्धरणाअरोसिअभुअ‍इन्दणिरा‍अ‍अप्फणणिसम्मन्ती ।
जह जह संखोहिज्ज‍इ तह तह क‍इदेहभरसहा होइ मही ॥ ६-६९ ॥
[ शैलोद्धरणारोपितभुजगेन्द्रनिरायतफणनिषीदन्ती ।
  यथा यथा संक्षोभ्यते तथा तथा कपिदेहभरसहा भवति मही ॥]
Resting on the raised hood of the Shesha snake as the mountains are being pulled by the monkeys the ground becomes more capable of bearing the weight of the monkeys the more the agitation (caused by the pulling out of the mountains).

संचालिअणिकम्पा भुआणिहा‍अविसमुक्ख‍अविलावेडा ।
खुडिआ सिहरद्धेसु अ पव‍एहि णिअम्बबन्धणेसु अ सेला ॥ ६-७० ॥
[ संचालितनिष्कम्पा भुजानिघातविषमोत्खातशिलावेष्टाः ।
  खण्डिताः शिखरार्धेषु च प्लवगैर्नितम्बबन्धनेषु च शैलाः ॥]
Mountains which were unshakeable although shaken and whose rocky surroundings had become uneven due to handling by the monkeys were split by the monkeys over a part of the peak and at the narrow slopes.
- - - - 

No comments:

Post a Comment