Saturday, September 6, 2014

Setubandham-49

सेतुबन्धम्-४९



पा‍अवसिहरुत्तिण्णो मल‍अवणपवित्तपवणर‍अवित्थरिओ ।
संझारा‍ओ व्व ण‍हं अप्फुन्द‍इ मलिअरविअरं कुसुमरओ ॥ ६-५७ ॥
[ पादपशिखरोत्तीर्णं मलयवनप्रवृत्तपवनरयविस्तृतम् ।
  संध्याराग इव नभ आक्रामति मृदितरविकरं कुसुमरजः ॥]
The pollens of flowers, rising from the canopy of trees and spread by the speed of the winds blowing from Malaya forests are occupying the sky wiping away sun’s rays like the redness of the evening.

कड्ढिममूलणिरन्तररसा‍अलिक्खित्तसलिलककद्दमघडिआ ।
वड्ढन्ति त्ति मुणिज्ज‍इ णज्ज‍इ ण मुअन्ति महिअलं ति महिहराः ॥ ६-५८ ॥
[ कृष्टमूलनिरन्तररसातलोत्क्षिप्तसलिलकर्दमघटिताः ।
  वर्धन्त इति ज्ञायते ज्ञायते न मुञ्चन्ति महीतलमिति महीधराः ॥]
Mountains which are accompanied by the slush from the ocean  while they are being up-rooted from the  netherworld appear to be growing; they do not appear to being up-rooted.

सिहरा‍इ णिआ‍इ णहं महिन्दलद्धा‍इं
मल‍अस्स अ अ‍इणिआ‍इ महिं दलद्धा‍इम् ।
विज्झणिअम्बाण क‍ई दप्पुण्णामाणं
सज्झ‍अडाण अ भरिआ धुअ‍अपुण्णामाणम् ॥ ६-५९ ॥
[ शिखराणि नीतानि नभो महेन्द्रलब्धानि
  मलयस्य चातिनीतानि महीं दलार्धानि ।
  विन्ध्यनितम्बानां कपयॊ दर्पोन्नामानाम्
  सह्यतटानां च भृता धुतपुन्नागानाम् ॥]
The peaks brought from Mahendra mountain have reached the skies; Splintered parts of Malaya are brought to the ground; Monkeys have been,(as it were,) hired by the slopes of Vindhya, who are known for their pride and by the slopes of Sahya with Punnaga trees shaking.


सिहराण भुअसिरेहिं कड‍आण अ माविअं उरेहि पमाणम् ।
वणविवरेहि दरीणं तुलिआ पव‍आण अग्गहत्थेहि गिरी ॥ ६-६० ॥
[ शिखराणां भुजशिरोभिः कटकानां च मापितमुरोभिः प्रमाणम् ।
  व्रणविवरैर्दरीणां तुलिताः प्लवगानामग्रहस्तैर्गिरयः ॥]
The shoulder blades of monkeys were comparable with the peaks; their chests were comparable with the ridges; the hollows of their wounds were comparable with the caves; their fingers were comparable with hills.  
- - - - 

No comments:

Post a Comment