Saturday, April 23, 2016

Varadarajastava of Appayyadikshita-6

वरदराजस्तवः-६

यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४ ॥
अ: यस्मिन् अतिशयोक्तिः अलङ्कृतित्वं जहाति, सर्वा उपमा न्यूनोपमत्वं समुपैति, सूक्ष्म-स्वभाव-कलना अपि न प्रतर्क्या च, तत् भवतः आभिरूप्यं कथं वर्णयामि ।
In you, hyperbole loses its being an embellishment; any simile is a degraded one; it is not possible to logically describe you in detail. That being the case, how shall I describe you?
Notes: The poet laments the impossibility of describing the deity through literary alankaras like अतिशयोक्ति, उपमा and स्वभावोक्ति.

लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५ ॥
अ: वैकूण्ठ ! लक्ष्म्याः प्रियः असि, रति-केलि-कृतः पिता असि, विश्व-एक-मोहन-रसस्य देवता च असि, सर्व-गुण-उत्तमानां आवासभूमिः असि, कः तव रूपरेखां वर्णयतु ?
O Vaikuntha! You are the beloved of Lakshmi, you are the father of  Manmatha, you are the  divinity representing the sentiment of love which captivates the whole universe and in you reside all of the best qualities. Who can describe the outline of your form?  

सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमौले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६ ॥
अ: द्विप-शैल-मौले! सर्व-उत्तरः असि, सकल-त्रिदश-आश्रयः असि, ज्योतिः-छटा-घटित-चक्र-परिष्कृतः असि, शृङ्गार-शेवधिः असि, त्वयि कल्याणरूपः इति कः चित्रवादः?
Crown of Hastishaila! You are above everything; you are the refuge for all divine beings; you are adorned by the Discus of brilliant lustre; you are a treasure of love; is it a surprise if you are called One with an auspicious form?

Notes: Using pun, the poet brings out a similarity between the divine form of the deity and the mythical Meru mountain (North Pole?). Meru is to the North of everything; all divine beings assemble there; the zodiacal stars revolve round it; Kubera’s treasures lie there; is it a surprise if people call Meru as having a Golden hue?
- - - - 

No comments:

Post a Comment