Monday, May 23, 2016

Varadarajastava of Appayaadikshita-10

वरदराजस्तवः-१० 

आपूरितत्रिभुवनोदरमंशुजालं
मन्ये महेन्द्रमणिवृन्दमनोहरं ते ।
त्वद्रागदीपितहृदां त्वरितं वधूनां
प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६ ॥
अ: ते महेन्द्र-मणि-वृन्द-मनोहरम् आपूरित-त्रिभुवन-उदरम् अंशुजालं त्वत्-राग-दीपित-हृदां वधूनां प्रलये प्राप्ते त्वरितम् अभिवृद्धं सरित्-सहचरं मन्ये ।
I consider that your lustre which is as graceful as that of sapphire and which expands to fill the cavity of the three world is the ocean which has expanded on account of the pralaya ( swooning, dissolution of the world) experienced by the maidens who are smitten by your beauty.
Note: The poet plays on the word pralaya, which means “swooning” applicable to the smitten maidens and also means “dissolution of the world” which is applicable to the expanding ocean of lustre.

युक्त्यागमेन च भवान् शशिवर्ण एव
निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं
शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७ ॥
अ: निष्कृष्ट-सत्त्व-गुण-मात्र-विवर्त-मूर्तिः भवान् युक्त्या आगमेन च शशि-वर्णः एव कृपा-अम्बु-भरतः ऐन्द्र-नीलीं त्विषं धत्ते । अब्दः शुभ्रः अपि स-अम्बुः अ-सितः दृश्यते खलु ।
 You have the blue colour of sapphire on account of bearing the water of compassion, although you are white in colour like the moon in practice and also as per the Vedas, being the solidified quality of sattva, bereft  of rajas and tamas.  Cloud although white in colour looks dark indeed when it bears water.

सर्वातिशायिसहजद्युतिभूषितस्य
विश्वैकनायक विभूषणधारणं ते ।
आबद्धसौहृदमपारसुखाम्बुराशेः
वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥
अ: विश्व-एक-नायक ! सर्व-अतिशायि-सहज-द्युति-भूषितस्य ते विभूषण-धारणं अपार-सुख-अम्बु-राशेः तव विषय-आदि-कुतूहलेन आबद्ध-सौहृदम् एव इति वीक्षे ।

O sole chief of the world! I look at your wearing ornaments as associated with your curiosity to experience the pleasures of the world, although you are adorned with a natural lustre which excels everything else and you are a boundless ocean of joy. 
- - - -

No comments:

Post a Comment