Saturday, May 7, 2016

Varadarajastava of Appayyadikshita-8

वरदराजस्तवः-८

मोहं जगत्त्रयभुवामपनेतुमेतत्
आदाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २० ॥
अ: अखिलेश्वर! जगत्-त्रय-भुवां मोहम् अपनेतुम् देहभाजां रूपम् आदाय अमुना एव निःसीम-कान्ति-रस-नीरधिना मुग्ध-विलोचनानां मोहं विवर्धयसि ।
O Lord of the universe! Having assumed human form for the purpose of eradicating the delusion existing in the three worlds, you are increasing the delusion of ladies of innocent looks by the endless ocean of lustre of this form of yours.

उच्छेदमेकविषयात्कथयन्ति बोधात्
मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय
तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥
अ: ईश ! ये मोहस्य उच्छेदम् एकविषयात् बोधात् कथयन्ति ते कथं न मृषा-वदाः, यत् तरुण्यः तव लावण्यं नयनैः निपीय तत्र एव अधिकं मोहं दधते ।
How can they not be tellers of untruth who say that delusion can be cut asunder by concentrating on one thing? Because, after drinking your beauty with their eyes, young women get deluded more.

शुभ्रांशुवक्त्र शुभगोचरलाभतोषात्
संप्रस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाःसरित्यथ निपत्य बिभर्ति मोहं
प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२ ॥
अ: शुभ्र-अंशु-वक्त्र ! शुभ-गोचर-लाभ-तोषात् मृग-दृशां नयन-अम्बुज-ओघः अथ त्वद्-भाः-सरिति निपत्य मोहं बिभर्ति । दैव-चिन्ताः प्रायः फलन्ति विफलन्ति च ।

O moon-faced Lord!  With the joy of gaining an auspicious result, the bunch of lotuses in the form of eyes of doe-eyed ladies become deluded by falling into the river of your lustre. [Believing that something good will happen after perceiving the moon, a group of lotuses proceed only to fall into the river of God’s lustre.] Omens sometimes work out, sometimes do not.
- - - - 

No comments:

Post a Comment