Saturday, May 28, 2016

Varadarajastava of AppayyadikShita-11

वरदराजस्तवः-११

मध्ये स्फुरन्मकरतोरणमण्डलस्य
चामीकराभरणभूषितसर्वगात्रः ।
आदित्यबिम्बगतमाप्रपदात्सुवर्णं
भासा भवाननुकरोति भवन्तमेव ॥ २९ ॥
अ: स्फुरत्-मकर-तोरण-मण्डलस्य मध्ये चामीकर-आभरण-भूषित-सर्व-गात्रः भवान् सुवर्णभासा आ-प्रपदात् आदित्य-बिम्ब-गतं भवन्तम् एव अनुकरोति ।
With your whole body being adorned in Gold at the centre of the shark-shaped arched door-way, you resemble yourself occupying the orb of the sun with Golden lustre.
Note: The reference is to an Upanishadic statement which speaks of Narayana of Golden hue in the centre of Sun’s orb.


सेवारसागतसुराद्यनुबिम्बदृश्यं
भूषामणिप्रकरदर्शितसर्ववर्णम् ।
त्वां विश्वरूपवपुषेव जनं समस्तं
पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३० ॥
अ: नागगिरि-नाथ ! सेवा-रस-आगत-सुर-आदि-अनुबिम्ब-दृश्यं भूषा-मणि-प्रकर-दर्शित-सर्व-वर्णं त्वां विश्व-रूप-वपुषा इव समस्तं जनं कृतार्थयन्तं पश्यामि ।
O Lord of the elephant-hill ! With pictures of divine beings who have come to serve you and with ornamental gems reflecting all the colours, I feel you are fulfilling all people’s desires by showing yourself  in your cosmic form. [The poet sees the Cosmic form, seen by Arjuna in Bhagavadgita episode, in the deity as there are pictures of divine beings having come to serve him and the ornamental gems reflect multi-colours.]

शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा-
न्यङ्गेषु देव तव भूषणमौक्तिकानि ।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूप-
विश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥ ३१ ॥
अ : देव ! तव अङ्गेषु शृङ्गीसुवर्ण-रुचि-पिञ्जरित-एक-भागानि भूषण-मौक्तिकानि भवतः प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्-अण्ड-सहस्र-शोभां प्रत्यक्षयन्ति ।
Lord ! the ornamental gems which are coloured reddish-yellow on one side due to the lustre of ornamental Gold on your limbs provide a direct experience of the lustre of your Cosmic form where every hair follicle displayed thousands of universes. 
- - - - 

No comments:

Post a Comment