Saturday, July 16, 2016

Varadarajastava of Appayyadikshita-18

वरदराजस्तवः-१८

गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
सङ्घट्टनात्पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधा-
वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५० ॥
अ: ईश ! ऊर्ध्वग-अण्ड-सङ्घट्टनात् तव पद-नख-अग्र-मयूख-लेशं गङ्गा-छलेन निःसृतं
पयोधौ पतितम् आलोक्य अमराः तम् आमन्थ्य तत् इन्दुरूपं जगृहुः नूनम् ।
Lord ! When your foot struck the top of the Brahmanda ( at the time of your incarnation as Vamana) the slice of rays emanating from the tip of your toenails fell into the ocean in the form of Ganga and I believe the divine beings churned the ocean and obtained the moon as the result of that churning.  

पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान् कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम्  ॥ ५१ ॥
अ: मुरारे ! पाद-आनमत्-सुर-शिरोमणि-पद्मरागान् स्फुरत्-सहज-रुक्-प्रकरान् मुक्तामयान् कराग्रैः प्रकटम् विदधतां नखानाम् जैवातृकत्वम् उचितम् ननु ।
O slayer of Mura ! the lustre of rubies in the crowns of divine beings who bow at your feet become pearl coloured due to the rays of your nails and it is apt that your toenails are said to be moon-like. [Playing a pun on words, रुक्, मुक्त आमय ,जैवातृक which also mean disease, free of disease and doctor respectively the poet suggests a parallel meaning to say that your toenails act as a doctor to free your devotees from diseases just by being present.]  

यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२ ॥
अ : ईश ! अम्बुरुह-आसन-ईड्यं ते पद-अम्बुरुहं सकृत्  प्रपद्य धन्याः मुक्ताः भवन्ति इति यत् तत् एव नित्यं भजताम् दिव्य-मणि-नूपुर-मौक्तिकानां अतिमुक्त-लक्ष्मीः युक्ता एव ।

Your devotees get salvation by just surrendering once to your feet, which are worshipped by Brahma, who has a lotus for his seat. It is, therefore, appropriate that your divine gem-laden anklets which all the time serve your feet have the lustre of ‘atimukta’ creeper. (The poet plays on अतिमुक्त which also means “greatly freed”.)
- - - - 

No comments:

Post a Comment