Saturday, September 10, 2016

Varadarajastava of Sri.Appayyadikshita-26

वरदराजस्तवः-२६

ऐन्द्रोपलप्रभमधो भुजदण्डनालम्
एकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः
उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७५ ? ॥
अ : अधः ऐन्द्र-उपम-प्रभं भुज-दण्ड-नालं, एकत्र चक्रम्, अपरत्र शङ्ख-हंसं च दृष्ट्वा ते कान्ति-सिन्धोः उत्फुल्ल-पद्म-युगं ऊर्ध्व-कर-द्वयं कथं न कलयेमहि ।
After having seen below your lotus-stalk-like shoulders which have the lustre of sapphire at the lower end, a disc on one side and swan-like conch on the other side, how can we fail to perceive your two hands raised which look like two blossomed lotuses in the river of your lustre?
Notes : The poet imagines that in the river of lustre of God’s form shoulders are lotus-stalks, hands are blossomed lotuses, and the disc is a Chakravaka bird and the conch a swan.

चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा-
संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥
अ : चन्द्र-अर्क-चारुतर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवस-आत्मक-पार्श्व-युग्मं
नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपं भवन्तं महा-पुरुष-रूप-धरं मन्ये ।
 I believe that you are the person with the cosmic form (extolled in Purushasukta) having as its two sides the conch and the disc more beautiful than the sun and the moon which represent the day and night, and your string of pearls looking enchanting like stars.
 
संवर्तजृम्भितविकर्तनदुर्निरीक्षं
पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्योघसिन्धुपतिमन्थमहाचलस्य
बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७७ ॥

अ : संवर्त-जृम्भित-विकर्तन-दुर्निरीक्षं चक्र-राजं तव दक्षिण-करे दैत्य-ओघ-सिन्धुपति-मन्थ-महा-अचलस्य ते बाहोः उद्गतं इद्धं प्रताप-घनम् इव पश्यामि ।
The Great Disc in your right hand, which is as difficult to be looked at as the sun expanding at the time of the Great Dissolution (pralaya) appears to me to be the solidified brilliant valour emanating from your arm which is like a mountain that churns the ocean of Daityas.

- - - -  

1 comment: