Saturday, October 1, 2016

Varadarajastava of Sri. Appayyadikshita-29

वरदराजस्तवः- २९


वक्त्रेण ते यदभिभूतमभूत्सरोजं
तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं
नाभेरभूत्तव रमाधिप विश्रुतायाः ॥ ८४ ॥
अ : रमाधिप ! यत् सरोजं ते वक्त्रेण अभिभूतम्, तत् जन-अपवादम् शब्द-छलात् अपनिनीषु नाभिभूतम् इति शब्दम् अवाप्य तव विश्रुतायाः नाभेः अभूत् नूनम् ।
Lord of Lakshmi ! the lotus which was humiliated by your face has grown from your famed navel in order to efface the public blame under the pretence of (appropriate) words.
Note: The poet describes the face of the Lord as more beautiful than the lotus in a puzzling way by employing a word play in using नाभिभूतम्, which can mean “ not humiliated” (न अभिभूतम्) and also mean “grown from navel” नाभि-भूतम् . Lotus has come out of the navel of the Lord, indeed. 

उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीशं
उन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुरागम्
उद्द्योतते वरद ते वदनामृतांशुः ॥ ८५ ॥
अ : वरद ! कुमुदम् उन्मीलयन्, गिरीशम् उज्ज्वलयन्, विषमवाह-भव-अभितापम् उन्मूलयन् वर-वधू-जनता-अनुरागम् उद्दीपयन् ते वदन-अमृतांशुः उद्द्योतते ।
 Lord who grants boons ! your moon-like face makes blue lotuses bloom (brings joy to the Earth), brightens the chief of mountains, Hastishaila, ( Shiva) , roots out the heat originating from the sun (the intense torture of the cycle of birth and death), kindles the feeling of love among young girls.

पक्षद्वयक्रशिमपोषविभाव्यमान-
चान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥ ८६ ॥
अ : उपेन्द्र ! एषः इन्दुः ते मुख-अब्ज-रुचिं लिप्सुः पक्ष-द्वय-क्रशिम-पोष-विभाव्यमान-चान्द्रायण-व्रत-निषेवणे एव नित्यं सुर-आलयं प्रदक्षिणं कुर्वन् तपस्यति ।
O Upendra ! this moon is undergoing penance by going round the abode of Gods as a Chandrayana vow by waxing and waning during the bright and dark fortnights desirous of attaining the glow of your lotus-like face.
Note : Chandrayana vow involves increasing and decreasing the intake of food as per the waxing and waning of the moon.
- - - - 

No comments:

Post a Comment