Saturday, December 24, 2016

Invocatory Verses-6

मङ्गलश्लोकाः-६

जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ ६ ॥
अ : बाण-असुर-मौलि-लालिताः दशास्य-चूडामणि-चक्र-चुम्बिनः सुर-असुर-अधीश-शिखा-अन्त-शायिनः भव-छिदः त्र्यम्बक-पाद-पांसवः जयन्ति।
The dust particles under the feet of Shiva, which are caressed by the head of Bana demon, which are kissed by the orb of gems on the head of Ravana , which repose in the locks of hair of chiefs of Suras and Asuras and which cut asunder the cycle of birth and death flourish in all their glory. [ Bana, Kadambari ]

जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया ।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ ७ ॥
अ : यः क्षण-लब्ध-लक्ष्यया बिभित्सया दूरतः कोप-अरुणया दृशा एव रिपोः उरः स्वयं भयात् भिन्नम् इव चकार सः उपेन्द्रः जयति ।
Vishnu, brother of Indra, who made the chest of demon Hiranyakashipu break on its own due to fear, by looking at it for just an instance with his eyes red with anger with an intent to break it flourishes in all his glory. [ Bana, Kadambari ]
- - - -

No comments:

Post a Comment