Saturday, April 7, 2012

The World of Valmiki-18

The World of Valmiki-18
Astronomy and astrology

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ।
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ।
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥
कौसल्याऽजनयद्रामं दिव्यलक्षणसंयुतम् ॥१/१८/८-१०॥
Then in the twelfth month, in Chaitra month, on the ninth day (navami tithi), when the star was aditi (Punarvasu), when all the five planets were in ascendance, in Karkata lagna, when planet Guru(Jupiter) was rising in conjunction with moon, Kausalya gave birth to Rama, the Lord of the Universe respected by the whole world, who had all the signs of divinity.

पुष्ये जातश्च भरतः मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१/१८/१५॥
Bharata of composed mind was born in star Pushya and Meena lagna, The twins of Sumitra were born when Sun was in Karka lagna, and star was Aslesha.

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।
नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः  ॥१/६०/२१॥
Seething with anger (Viswamitra) created another set of seven stars (a new saptarshi constellation) in the Southern hemisphere.

मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो ।
फल्गुन्यामुत्तरे राजन् तस्मिन् वैवाहिकं कुरु ॥१/७१/२४॥
Oh, king of great valour! Today is Magha star. On the third day from now in the star Utaraphalguni perform the marriage.

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियुक्तास्मि प्रातः पुरुषपुङ्गवम् ॥२/२/१२॥
I am to instal Rama, the great among men and the foremost among holders of Dharma and resplendent like the moon in association with Pushya star, as the prince-regent in the morning.

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।२/३/४॥
This is the auspicious month of Chaitra with forests in bloom.

तेन विभ्राजिता तत्र सा सभापि व्यरोचत ।
विमलग्रहनक्षत्रा शारदीद्यौरिवेन्दुना ॥२/३/३७॥
The assembly brightened by the arrival of Rama shone like autumnal (Sharad Ritu) night with clear stars and planets in the presence of the moon.

त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।।२/३/४१॥
As these subjects are attracted by your qualities, you accept the position of Prince-regent when the star is Pushya.

अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः ।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥२/४/१८॥
Rama! The astrologers say that my star is under the influence of the sun, Mars and Rahu, the planets that forebode evil.

अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वं पुनर्वसुम् ।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२/४/२१॥
Today Moon has entered Punarvasu star, which precedes Pushya star. Astrologers say that to-morrow it will be Pushya star.

उदिते विमले सूर्ये पुष्येचाभ्यागतेऽहनि ।
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ।२/१५/३-४॥
When the clear sun rose and the day of Pushya star came, when there was Karkataka lagna in which Rama was born, arrangements for Rama's coronation were made by the great Brahmins.

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो नु राघव ।२/२६/९॥
O Scion of Raghu, today indeed is Pushya star whose deity is Brihaspati and is suited for (coronation).

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥
नक्षत्राणि गतार्चींशि ग्रहाश्च गतचेतसः ।
विशाखाश्च सधूमश्च नभसि प्रचकाशिरे ॥२/४१/११-१२॥
Terrible planets Trishanku, Mars, Jupiter and Mercury were in association with Moon. The stars have lost their lustre and the planets look lifeless. The Vishakha stars are smoky. [Trishanku is not a planet. One commentator suggests that planet Shani (Saturn) is meant.]

मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ।२/८९/२१॥
(Bharata) started for Prayaga forest in Maitra Muhurta. (As per commentators, Maitra is the third Muhurta. A day consists of 15 Muhurtas.)

ग्रहेणाभ्युदितेनैकां रोहिणीमिव पीडिताम् ।२/११४/३१॥??
Like the lonely Rohini star tormented by a rising Planet

सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥३/१६/८॥
While the Sun stays in the South, North looks dull like a woman without a tilak.

निवृत्ताकाशशयना पुष्यनीता हिमारुणाः
शीतवृद्धतरायामाः त्रियामा यान्ति साम्प्रतम्॥३/१६/१२॥
The nights, which discourage sleeping in the open, which are marked by  the presence of Pushya star have gone colder and longer.

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ।
अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव ।३/१८/१७॥
(Surpanakha) whose eyes were like embers attacked doe-eyed (Sita) like a big meteor attacking Rohini star.

माला ग्रहाणामिव चन्द्रसूर्यौ ।३/२३/३४॥
Like Sun and moon besieged by a series of planets.
 
स ताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।३/३१/२४॥
He (Rama) can destroy the sky along with stars, planets and zodiacal stars.

रक्षसां भीमकर्माणां सहस्राणि चतुर्दश ।
निहतानि शरैस्तीक्ष्णैः तेनैकेन पदातिना ।
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।३/३४/१०॥
Within a period of one and a half Muhurtas fourteen thousand Rakshasas of fierce accomplishment along with Khara and Dushana were killed by Rama single handed while standing on the ground.

तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् ।
रोहिणीं शशिना हीनां ग्रहवत् भृशदारुणः ॥३/४६/६॥
(Ravana) saw (Sita) the young princess of great fame in the manner of a cruel planet looking at Rohini star without the moon.

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।३/४६/१०॥
He approached Sita like Saturn would the Chitra star.

जग्राह रावणः सीतां बुधः खे रोहिणीमिव ।३/४९/१६॥
Ravana held Sita like Saturn would the Rohini star in the sky.

विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् ।३/६८/१३॥
Rama, that moment was in Vinda Muhurta and he did not know that.

ततस्सुतुमुलं घोरं वालिसुग्रीवयोरभूत् ।
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥४/१२/१७॥
Then Vali and Sugriva fought a terrible battle in the manner Mercury and Mars would in the skies.


पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ।४/१४/२१॥
Birds fall down to the ground like planets which have lost their merit.

इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले ।
आश्वयुक्समये मासि गतश्रीको विचेतनः ॥४/१६/३७॥
On the full moon day of Ashvayuj month he breathed his last on the ground like the blown-away flag of Indra.

पूर्वोयं वार्षिको  मासः श्रावणः सलिलागमः ।४/२६/१४॥
This is the first month of Sravana, when rains come.

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ।
अयमध्यायसमयः सामगानामुपस्थितः ॥४/२८/५४॥
Now in this month of Bhadrapada has come the time for Brahmins intent on the study of Brahma and who know Samaveda to take up their studies.

आषाढीमभ्युपगतो भरतः कोसलाधिपः ।४/२८/५५॥
Bharata has now undertaken the vows of Ashadha. (Chaturmasya vows).

अभिजिदभिमुखां दिशं ययुः
जनकसुतापरिमार्गणोन्मुखाः ।४/६३/१५॥
(The monkeys) intent on locating Sita proceeded in the direction of the constellation of Abhijit. (South)

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।४/६७/२०॥
My path will be like the path of Swati ( Zodiacal path or ecliptic)

व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।५/१/६२॥
The wise (Hanuman)   looked like the Sun with a halo.

खे यथा निपतन्त्युल्काः उत्तारान्ताद्विनिस्सृताः ।५/१/६५॥
(He) looked like the meteors falling in the Northern skies.

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ।५/१/१७७॥
( Hanuman flew in the skies) decorated by Planets, Zodiacal constellations, Moon, Sun and stars.

ग्रस्यमानं यथा चन्द्रं पूर्णे पर्वणि राहुणा ।४/१/१९६॥
(Charanas saw Hanuman falling into the mouth of Simhika) like the moon being swallowed by Rahu on the Full moon.

ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ।५/१७/२४॥
-- like Rohini star being bothered by planet Mars.

सग्रहामिव रोहिणीम् ।५/१९/९॥
Like Rohini star with a planet.

धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ।५/१९/९॥
Like Rohini star made hazy by a comet.

स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
तिष्यश्रवणकादंबमभ्रशैवलशाद्वलम् ॥
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।
ऐरावतमहाद्वीपं स्वातीहंसविलासितम् ॥
वातसंघातजालोर्मिचन्द्रांशुशिशिरांबुमत् ।
हनुमानपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥५/५७/२-४॥
That Hanuman jumped over the sky without getting tired. The sky looked like an ocean where the moon was a white lotus, the sun was a kaaranda bird, Pushya and Sravana constellations were swans, clouds were the weeds, Punarvasu star was a large fish, planet Mars was a large crocodile, Airavata (constellation) was a large island, the winds were the waves and the moon's rays were the cold spray of water.

उत्तराफल्गुनीह्यद्य श्वस्तु हस्तेन योक्ष्यते ।६/४/५॥
Today is Uttaraphalguni. Tomorrow will be Hasta.

उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ।
पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥
विमले च प्रकाशेते विशाखे निरुपद्रवे ।
नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥६/४/४८-५३॥
The planet Venus is pleasant looking and is behind you (North). The pole star and the saptarshi constellation are looking bright and clear moving clockwise (around the pole star). Trishanku, sage among kings is shining brightly along with his priest (another star). and Vishakha stars which are associated with our great Ikshvaku family are shining brightly unhindered. The star Mula associated with Rakshasas looks hazy being touched by a Comet.

स नलेन कृतः सेतुः सागरे मकरालये ।
शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ।६/२२/७४॥
The bridge constructed by Nala on the ocean looked like the ecliptic (zodiacal path) in the sky.

आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।६/४१/१९ ॥
Lakshmana, a dark mark is seen in the orb of the Sun. (Sun-spot?)

सूर्यो यथा राहुमुखाद्विमुक्तः ।६/६७/१७५॥
Like the Sun liberated from the mouth of Rahu.

विशाखयोर्मध्यगतो पूर्णचन्द्र इवाबभौ ।६/७६/१५॥
He looked like the full moon in between the two Vishakha stars.

अभ्यधावत संक्रुद्धो खे ग्रहो रोहिणीमिव ।६/९२/४५॥
He attacked angrily like a planet would the star Rohini.

अभ्युत्थाय त्वमद्यैव कृष्णपक्षचतुर्दशी ।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥६/९२/६६॥
Today is fourteenth day (chaturdashi) in dark fortnight(krishna paksha). Tomorrow itself being Amavasya (new moon) you proceed to gain victory.

रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ॥
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः ।
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ॥
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ।
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ॥
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ।
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे ॥६/१०२/३२-३५॥
Seeing the moon-like Rama attacked by Rahu-like Ravana, Mercury who brings difficulties to people attacked Rohini star, dear to Moon and associated with Prajapati. The ocean was in turmoil blazing and as if touching the Sun. The sun had the colour of a weapon and with a mark of a headless body had become dull in contact with a Comet. Mars stood in the sky attacking Vishakha, the star of Kosalas and which represents Indra and Agni.

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥६/१२४/१॥
Disciplined Rama, the elder brother of Lakshmana reached the hermitage of Bharadwaja and bowed to the sage on the fifth day after completing fourteen years. 
- - - -

No comments:

Post a Comment