Saturday, April 28, 2012

The World of Valmiki-21

The World of Valmiki-21
King and Leader (Continued)

कच्चिद्व्यपास्तानहितान् प्रतियातान्श्च सर्वदा ।
दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥
कच्चिन्न लोकायतिकान् ब्राह्मणान्स्तात सेवसे ।
अनर्थकुशलाह्येते बालाः पण्डितमानिनः ॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥
I hope you are vigilant about those who were expelled by you but have since returned and who are weak. I hope you do not interact with atheist Brahmins. Such persons who are immature, who pretend to be learned, who know wrong things wastefully argue using skills of logic while important treatises on dharma are available for reference.

वीरैरध्युषिताम् पूर्वमस्माकं तात पूर्वकैः ।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा ।
जितेन्द्रियैर्महोत्साहैः वृतामार्यैः सहस्रशः ॥
प्रासादैर्विविधाकारैः वृताम् वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥
कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश्च तटाकैरुपशोभितः ॥
प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।
City of Ayodhya, which is unconquerable true to its name, full of elephants, horses and chariots and which has a strong City-gate has been ruled by our forefathers. Brave people have lived there. Brahmins, kShatriyas and Vaishyas in thousands who are engaged in their own activities and who have won over their senses, who are of full of zeal live there. It abounds in palaces of various shapes. It is full of well-read persons. Do you take good care of such Ayodhya which is expanding and is full of joy? Do men and women of the city which has hundreds of meditation centres, humming with people and whose elegance has been heightened by temples, watering houses and lakes enjoy themselves in social festivities? 

सुकृष्टसीमापशुमान् हिंसाभिः परिवर्जितः ॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।
परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥
विवर्जितो नरैः पापैः मम पूर्वैः सुरक्षितः ।
कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।
वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्नश्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥
Does the country side flourish with well cultivated fields abounding in cattle, being devoid of violence, having perennial source of water, devoid of wild beasts, graced by mines and where people live without any fear? Is the country side well protected by our forefathers free from wicked people? Are the farmers who live by agriculture and animal husbandry dear to you? My dear, the state will be prosperous only when they are taken good care of. Are you taking care of them by giving them protection and concessions? A king has to take care of everyone of his citizens lawfully. Do you console women and do they feel protected? I hope you do not take them into confidence and do not speak to them of secrets. 

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।
कच्चिन्नगणिकाश्वानां कुञ्जराणां च तृप्यसि ॥
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्ने राजपुत्र महापथे ॥
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥
आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित् कोशो गच्छति राघव ॥
Are the elephant-reserves well protected? Do you have milch cows in good number? I hope you are not satisfied with the number of female elephants and horses you own. Do you present yourself to the people in the royal roads daily getting up in the forenoon wearing ornaments? I hope you are not seen by the workers without any fear nor are they denied access to you. A via media is to be followed. Are your forts replete with cash, grains, water, armaments and machinery and are they replete with architects and archers? Is your income large and your expenditure less than that? Scion of Raghu, I hope your wealth does not go to the undeserving.  

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥
कच्चिदार्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा ।
अपृष्टः शास्त्रकुशलैः न लोभाद्वध्यते शुचिः ॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥
I hope your money is spent on account of worshipping of Gods, pleasing the manes, Brahmins, guests, warriors and friends. I hope a gentleman who is of pure mind and who is accused of stealing is nor punished simply due to avarice without being examined by those well versed in legal matters. O chief of men, I hope a thief who has been questioned in time whose guilt has been established is not let free due to avarice. I hope your learned ministers examine any case dispassionately between a rich person and one who is weak. For, tears of those who are wrongly accused destroy the sons and cattle of a king who rules for his own pleasure.

कच्चिद्वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥
I hope you honour olden, boys and important physicians by the three means of donation, loving attitude and sweet words. I hope you pay obeisance to elders, old men, sages, Gods, guests, meditation halls of repute and Brahmins. I hope your wealth does not overwhelm your dharma or your dharma overwhelm your wealth. I hope neither of them gets overwhelmed by your avarice or carnal desire. I hope you attend to needs of wealth, dharma and carnal desire at their appropriate times. I hope Brahmins who are well versed in various branches of knowledge wish you well along with citizens and the rural folk.

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतां आलस्यं पञ्चवृत्तिताम् ॥
एकचिन्तनमर्थानां अनर्थज्ञैश्च मन्त्रणम् ।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानम् च सर्वशः ।
कच्चित्त्वं वर्जयस्येतान् राजदोषान्श्चतुर्दश ॥
दशपञ्चचतुर्वर्गान् सप्तवर्गं च तत्त्वतः ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥
इन्द्रियाणाम् जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ॥
यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ ।
कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥
I hope you avoid the following fourteen vices of a king, namely, atheism, untruth, anger, carelessness, procrastination, not appearing before the wise, laziness,  becoming enslaved to the senses, thinking about official matters alone, consulting people who are not in the know of matters of wealth, not starting a project which has been decided upon, not maintaining secrecy of what has been planned, not employing things that convey auspiciousness, and rising from ones seat to receive one and all. I hope you act appropriately in respect of the ten-some ( लोभ-क्रोध-आलस्य-असत्य-प्रमाद-भीरुत्व-अस्थिरत्व-मूढत्व-अनयत्व-अवमन्तृत्व), the five-some causes of enmity ( सापत्नं-वस्तुजं-स्त्रीजं-वाग्जातम्-अपराधजम्) , the four-some (साम-दान-भेद-दण्ड), the seven-some ( स्वामी-अमात्य-राष्ट्र-दुर्ग-कोश-बल-सुहृत्), the eight-some ( कृषि-वाणिज्य-दुर्ग-सेतु-कुञ्जर-बन्धन-खन्याकर-करादान-शून्यनिवेशन) and the three-some (प्रभुशक्ति-मन्त्रशक्ति-उत्साहशक्ति). I hope you take due note of three types of education ( त्रयी-वार्ता-दण्डनीति), the set of six qualities (सन्धि-विग्रह-यान-आसन-द्वैधीभाव-समाश्रय) to be acquired after conquering senses , the man-made and God-ordained calamities, bribing those who could be bribed (कृत्य-> अलब्धवेतनः लुब्धः मानी अवमानितः क्रुद्धः कोपितः अकस्मात्भीतः भीषितः), twenty types of persons with whom one should not negotiate ( बालः वृद्धः दीर्घरोगी ज्ञातिः बहिष्कृतः भीरुकः भीरुजनकः लुब्धः लुब्धजनः विरक्तप्रकृतिः विषयासक्तः अनेकचित्तमन्त्रः देवब्राह्मणनिन्दकः दैवोपहतकः दैवचिन्तकः दुर्भिक्षव्यसनोपेतः बलव्यसनसङ्कुलः अदेशस्थः बहुरिपुः  सत्यधर्मव्यपेतः ) the categories of subjects (अमात्याः राष्ट्रदुर्गाणि कोशो दण्डश्च), the methods of going against an enemy ( विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः उपेक्ष्य चेति निपुणैः यानं पञ्चविधं स्मृतम्), the techniques of truce and war.


मन्त्रिभिस्त्वं यथोद्दिष्टैः चतुर्भिस्त्रिभिरेव च ।
कच्चित् समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफला क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥
कच्चिदेषैव ते बुद्धिः यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥
यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः ।
तां वृत्तिं वर्तसे कच्चिद्या च सत्पथगा शुभा ॥
कच्चित् स्वादुकृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥२/१००/१२-७६॥
I hope you hold consultations with the concerned ministers either in groups of three or four in confidence. I hope your study of Vedas is fruitful and that your actions are fruitful. I hope your wives bear progeny and that your erudition bears fruit. I hope your thoughts are in line with what I have said, which will give you long life, fame and which has the components of dharma, finances and desire. I hope you follow the conduct of our father and forefathers which will lead you in the right path and brings you auspicious things. I hope you do not enjoy any delicious food all alone and that you share it with those who seek it.
- - - - 

No comments:

Post a Comment