Saturday, July 21, 2012

The World of Valmiki-33

The World of Valmiki-33
Birds, fish and insects

ददर्श भगवान्स्तत्र क्रौञ्चयोः चारुनिस्स्वनम् ।१//९॥
The holy (saint Valmiki)  saw(heard) the pleasant sounds of two Krouncha birds.

अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ।१/२४/१३॥
Oh, this forest abounds in swarms of crickets.

असौ सुकृष्णः विहगः कोकिलस्तात कूजति ।२/५२/२॥
Oh, dear, how nicely does this very dark cuckoo sing!

प्रहृष्टकोयष्टिभकोकिलस्वनैः ।२/५४/४३॥
- - - with the sounds of happy Koyashtibha and Cuckoo.

मधूनि मधुकारीभिः संभृतानि नगे नगे ।२/५६/८॥
In every hill honey has been collected by the honey-bees.

एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति ।२/५६/९॥
This Chataka bird makes a sound and the peacock responds to it.

पश्यैतद् वल्गुवचसः रथाङ्गाह्वयनाः द्विजाः ।२/९५/११॥
Look at these birds called Rathanga which make a pleasant sound.

रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे ।
तथा पुंस्कोकिलाः क्रौञ्चाः विसंज्ञा भेजिरे दिशः ॥२/१०३/४३॥
Birds such as Chakravaka, swan, Natyuha ( water fowl), Plava, Karandava,  cuckoo, Krouncha, flew in all directions having lost their senses.

क्रीडन्ती राजहंसेन पद्मखण्डेषु नित्यशः ।
हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम् ।३/५६/२०॥
How can a she swan ever playing with a royal swan among lotuses look  at a diver bird in the midst of reeds?

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।३/७३/१२॥
O Raghava, there (you will see) swans, Plavas, Krounchas and ospreys.

रोहितान् वक्रतुण्डान्श्च नलमीनान्श्च राघव ।
पम्पायामिषुभिः मत्स्यान् तव राम वरान् हतान् ॥
निस्त्वक्पक्षान् अयस्तप्तान् अकृशानेककण्टकान् ।
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ॥३/७३/१४-१५॥
Lakshmana will serve you with devotion plump fish of types Rohita, Vakratunda and Nalamina after killing them with arrows in Pampa, de-feathering them and skinning them and grilling with an iron rod and making them free of thorn except one.

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।४//९३॥
This Karandava bird after diving into the sacred waters- - -

कारण्डैः सारसैः हंसैः वञ्जुलैः जलकुक्कुटैः ।
चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितम् ॥४/१३/८॥
- - reverberating with the cackles of Karanda, Sarasa, swan, Vanjula, water-hen, Chakravaka etc.

संप्रस्थिता मानसवासलुब्धाः
प्रियान्विताः संप्रति चक्रवाकाः ।४/२८/१६॥
Chakravaka birds which are eager for staying in Manasa lake have started along with their female companions.

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि।४/२८/४१॥
with peacocks happy and making noises and grass full of Indragopa insects.

शलभा इव सञ्छाद्य मेदिनीं संप्रतस्थिरे ।४/४५/३॥
They covered the entire land like locusts.

आद्यः पन्था कुलिङ्गानां ये चान्ये धान्यजीविनः ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः ॥
भासाः तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैस्सह ।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥४/५८/२६-२८॥  
At the first level fly sparrows and similar birds which live off grains. At the second level fly those birds which live off left over of a meal and those which live off fruits. At the third level fly Bhasas, herons and ospreys. At the fourth level fly hawks and at the fifth fly vultures. Swans which are strong and valorous and which have good looks and youth fly at the sixth level. At the highest fly Garuda birds.

स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।५//४६॥
(Hanuman carried along with him) tree branches in bloom with koyashtibhaka birds perched on them.

चक्रवाकानुचरिताः कारण्डवनिषेविताः ।
प्लवैः क्रोन्चैश्च संकीर्णा वराहमृगसेविताः ॥६//८३॥
(There were elegant wells) frequented by Chakravaka, Karandava,Plava and Krouncha birds and boars and deer.

चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् ।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥६//१११॥
- - - full of large crocodiles swift like wind and sharks and whales.

वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ।
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।
रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥
नित्यमत्तविहङ्गानि भ्रमराचरितानि च ।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ६/३९/-११ ॥
That garden for all seasons was enchanting with bumble bees, Natyuha and Koyashtibhaka birds and dancing peacocks. In the garden streams were heard the sounds of cuckoos. There were groups of cuckoos, the humming of bumble-bees, the sounds of Konalaka birds and the cackle of Sarasa birds.
 - - - -

No comments:

Post a Comment