Saturday, July 28, 2012

The World of Valmiki-34

The World of Valmiki-34
Rivers and lakes
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ।१//३॥
He (Valmiki) went to the banks of Tamasa river not far away from Ganga.

निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।१//५॥
(Ayodhya), endowed with abundant wealth and grains on the banks of Sarayu -- - -

तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।१/२३/५॥
The valorous two went to holy Ganga.

कैलासपर्वते राम मनसा निर्मितं परं ।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥१/२४/-९॥
Manasa lake was mentally created by Brahma in Kailasa mountain

वासं चक्रुः मुनिगणाः शोणाकूले समाहिताः ।१/३१/२०॥
The sages together stayed on the banks of Shona.

सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।१/३२/९॥
River Sumagadhi flowed in the country of Magadha.

कौशिका परमोदारा प्रवृत्ता च महानदी ।१/३४/८॥
The great and very broad River Kaushika originated.

विससर्ज ततो गङ्गां ततो बिन्दुसरः प्रति ।१/४३/११॥
Afterwards he ejected Ganga towards Bindu saras.

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥१/६१/४॥
Having thus said, the lustrous great sage did a rigorous penance in the environs of Pushkara lake.

ततो वेदश्रुतीं नाम शिववारिवहां नदीम् ।
उत्तीर्याभिमुखः प्रायात् अगस्त्याध्युषितां दिशम् ॥२/४९/१०॥
He traveled south after crossing a river named Vedasruti, whose waters were holy.

गोमतीं गोयुतानूपामतरत् सागरङ्गमाम् ।२/४९/१२॥
He crossed the ocean going river Gomati whose banks were full of cows.

यत्र भागीरतीं गङ्गां यमुनाभिप्रवर्तते ।
जग्मुस्तद्देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥२/५४/२॥
After crossing a big forest they went to the place wehere Yamuna joins Ganga.

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।२/५५/५॥
There you construct a boat and cross river Amshumati.

सुरम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवतीं सुतीर्थाम् ।२/५६/३५॥
- - after reaching Citrakuta and the river Malyavati of holy waters.

ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ।२/७१/१॥
Then, after observing and crossing river Sudama.

शतद्रुमतरत् श्रीमान् नदीमिक्ष्वाकुनन्दनः ।२/७१/२॥
Scion of Ikshvaku crossed river Shatadru.

पंपानदीनिवासानां अनुमन्दाकिनीमपि ।३//१७॥
- - -the places around river Pampa not far off from Mandakini.

गोदावर्याः समीपे च मैथिली तत्र रंस्यते ।३/१३/१८॥
There near Godavari Sita will entertain herself.

ततः पुष्करिणीं वीरौ पंपां नाम गमिष्यथ।३/७३/११॥
Afterwards you two brave will reach Pampa lake.

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।३/२७/१६॥
- - - also a west flowing river which is absolutely devoid of slush.

नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।४/४०/२०-२१॥
- - - river Bhagirathi, beautiful Sarayu, Kausiki, the dark Yamuna, and the great hill Yamuna, river Sarswati, Sindhu and Shona which has crystal clear water.

नर्मदाम् च नदीं दिव्यां महोरगनिषेविताम्।
ततो गोदावरीं रम्याम् कृष्णवेणीं महानदीम् 
 वरदां च महाभागां महोरगनिषेविताम् ।४/४१/-९॥
- - - the holy river Narmada inhabited by big snakes, then the beautiful Godavari, river Krishnaveni, Mahanadi and river Varada where snakes have made their abode.

तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ।४/४१/१५॥
There you will see river Kaveri where apsaras entertain themselves.

ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ।४/४१/१७||
You will cross the great river Tamraparni which is infested by crocodiles. 
- - - - 

No comments:

Post a Comment