Saturday, July 7, 2012

The World of Valmiki-31

The World of Valmiki-31
Plants (continued)

मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ।
केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः ॥
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ।
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥
चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुष्पिताः ।
नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः ॥
पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ।
लोध्राश्च गिरिपृष्ठेषु सिम्हकेसरपिञ्जराः ॥
अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ।
मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥
केतकोद्दालकाश्चैव शिरीषाः शिंशुपाः धवाः ।
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ॥
तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा ॥४/१/७६-८२॥
Shrubberies of Malati and Mallika, Karavira ,Ketaki, Sindhuvara and Vasanti in bloom, fragrant Madhavi, shrubs of Kunda, and trees such as Ciribilva, Madhuka, Vanjula, Vakula, Tilaka, Naga in bloom, Nipa, Varana, Kharjura, Padmaka and blue lotuses in bloom are seen here.On the slopes of the hills are seen Lodhra brown in colour like the manes of a lion. Trees like Ankola, Kuranta, Purnaka, Paribhadraka, Cuta (mango), Patali, Kovidara in bloom, Muculinda and Arjuna are also seen on the slopes of hills. Also are seen Ketaka, Uddalaka, Sirisha, Shimshupa, Dhava, Salmali, KImshuka, red Kuravaka, Tinisha, Naktamala, Chandana and Spandana.

गजपुष्पीमिमां फुल्लामुत्पाद्य शुभलक्षणाम् ।४/१२/३९॥
- -  this flowered Gajapushpi which looks nice- - -

मालतीकुन्दगुल्मैश्च सिन्धुवारैः कुरण्टकैः ।
कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥४/२७/९-१०॥
- - - adorned by shrubberies of Malati and Kunda, Sindhuvara, Kurantaka, Kadamba, Arjuna and Sarja which are in bloom- - 

चम्पकैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः ।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥
वानीरैस्तिनिशैश्चैव वकुलैः केतकैर्धवैः ।
हिन्तालैस्तिरिटैर्नीपैर्वेत्रकैः कृतमालकैः ॥४/२७/१७-१८॥
- - - adorned by Campaka, Tilaka, tala, Tamala, Atimuktaka, Padmaka, Sarala, Asoka, Vanira, Tinisha, Vakula, Ketaka, Dhava, Hintala, Tirita, Nipa, Vetraka, Krutamalaka - -

असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ।४/३०/६२॥
- - - flowered trees such as Saptaparna, Kovidara and Asana - - -

सालान्स्तालान्स्तमालान्श्च पुन्नागान् वञ्जुलान् धवान् ।
चंपकान् नागवृक्षान्श्च कर्णिकारान्श्च पुष्पितान् ॥४/५०/२५॥
- -  Sala, Tala, Tamala, Punnaga, Vanjula, Campaka, Nagavruksha and flowered Karnikara - - -

स केतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा ।५/१/२११॥
- - - The great (Hanuman) who looked like a mass of clouds (landed on ground) rich with Ketaka, Uddalaka and Coconut trees.

सरलान् कर्णिकारान्श्च खर्जूरान्श्च सुपुष्पितान् ।
प्रियालान् मुचुलिदान्श्च कुटजान् केतकानपि ॥
प्रियङ्गून् गन्धपूर्णान्श्च नीपान् सप्तच्छदान्स्तथा ।
असनान् कोविदारान्श्च करवीरान्श्च पुष्पितान् ॥५/२/९-१०॥
- - - Sarala, Karnikara, Kharjura, Priyala, Muculinda, Kutaja, Ketaka, fragrant Priyangu, Nipa, Saptaparna, Asana, Kovidara, Karavira - - -

सालानशोकान् भव्यान्श्च चंपकान्श्च सुपुष्पितान् ।
उद्दालकान् नागवृक्षान् चूतान् कपिमुखानपि॥५/१४/३॥
- - - Sala, Asoka, Bhavya, Campaka in bloom, Uddalaka, Naga, Chuta, Kapimukha - - -
चन्दनैः चंपकैश्चापि बकुलैश्च विभूषिता ।५/१४/१९॥
- - - adorned by Chandana, Campaka and Bakula trees- - -

सन्तानकलताभिश्च पादपैरुपशोभिताम् ।५/१५/२॥
- beautified by Santanaka creeper and other trees - - -

पुन्नागाः सप्तपर्णाश्च चंपकोद्दालकास्तथा ।५/१५/९॥
- - - Punnaga, Saptaparna, Campaka and Uddalaka - - -

चंपकान्स्तिलकान्श्चूतान् अशोकान् सिन्दुवारकान् ।
तिमिशान् करवीरान्श्च भञ्जन्ति स्म प्लवङ्गमाः ॥
अङ्कोलान्श्च करञ्जान्श्च प्लक्षन्यग्रोधतिन्दुकान् ।
जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवङ्गमाः ॥६/४/७२-७३॥
The monkeys destroyed trees such as Champaka, Tilaka, Chuta, Ashoka, Sinduvara, Timisha, Karavira, Ankola, Karanja, Plaksha, Nyagrodha, Tinduka, Jambuka, Amalaka and Nipa.

केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥
चिरिबिल्वा मधूकाश्च वकुलाः प्रियकास्तथा ।
स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥
मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।
धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥
हिन्तालास्तिमिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥६/४/८०-८४॥
- - - Trees such as Ketaki, Sindhuvara, Vasanthi, fragrant Madhavi, Kunda shrubs in bloom, Chiribilva, Madhuka, Vakula, Priyaka, Sphurjaka, Tilaka, Naga in bloom, Muchulinda, Arjuna, Shimshupa, Kutaja, Dhava, Shalmali, Red Kuravaka, Hintala, Timisha, Churnaka, Nipaka, blue AShoka, Verana, Ankola, Padmaka  - - 

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः ।
कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ॥
बिल्वैश्च सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ।
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥
समूलान्श्च विमूलान्श्च पादपान् हरिसत्तमाः ।
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥
तालान् दाडिमगुल्मान्श्च नारिकेलान् विभीतकान् ।
वकुलान् खदिरान् निंबान् समाजह्रुः समन्ततः ॥६/२२/५६-५९ ॥
Monkeys filled up the ocean with Sala, Ashvakarna, Dhava, Vasha, Kutaja, Arjuna, Tala, Tilaka, Timisha, Bilva, Saptaparna, Karnikara in bloom, Chuta and Ashoka. They pulled trees like Indra's flag staff. From all over they brought trees such as Tala, Dadima, Narikela, Vibhitaka, Vakula, Khadira and Nimba.

न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतामिव ।६/२८/२ ॥
- - -Like Nyagrodha trees on the banks of Ganga and Sala trees of the Himalayas - - -

चंपकाशोकपुन्नागसालतालसमाकुला ।
तमालवनसञ्छन्ना नागमालासमावृता ॥
हिन्तालैररर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैः यथेन्द्रस्यामरावती ॥ ६/३९/३-५ ॥
Lanka shone like the city od Indra, Amaravati, covered wth Champaka, Ashoka, Punnaga, Sala, Tala, Tamala, Nagamala, Hintala, Arjuna, Nipa, Saptaparna in bloom. The city shone with divine trees in bloom and covered by creepers of all types.

आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।६/७६/२३॥
(Angada) of extraordinary strength hit him with Ashvakarna tree.
- - - -

No comments:

Post a Comment