Saturday, July 14, 2012

The World of Valmiki-32

The World of Valmiki-32
Animals

वाजिवारणसम्पूर्णा गोभिरुष्ट्रैः खरैस्तथा ।१//१३॥
(Ayodhya) was full of horses,elephants,cattle,camels and donkeys.

सिह्मव्याघ्रवराहाणां मत्तानां नदतां वने ।१//२१॥
- - - of lions,tigers,boars roaring in the forest.

काम्बोजविषये जातैः बाह्लीकश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैः वामनाचपि द्विपैः ॥
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैः भद्रमृगैः मृगमन्द्रैश्च सा पुरी ॥१//१५॥
That city was full of excellent breed of horses from Kamboja,Bahlika and Vanayu. It was full of elephants belonging to the breed of Airavata, Mahapadma,Anjana and Vamana and those of the Bhadra, Mandra, and Mruga species known by the names of Bhadra-mandra-Mrugas,Bhadra-mandra and Mruga-mandra.

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।२/४५/१५॥
Animals have sharp sense of hearing especially horses.

तौ तत्र हत्वा चतुरो महामृगान्
वराहमृश्यं पृषतं महारुरुम् ।
आदाय मेध्यं त्वरितं बुभुक्षितौ
वासाय काले ययतुर्वनस्पतिम् ॥२/५२/१०२॥
The two killed four large deer, a Varaha, a Rusya, Prushata and Maharuru fit for sacrifice and carried them and being hungry returned to their abode fast.

दंष्ट्रायुक्तान् महाकायान् शुनश्चोपायनं ददौ।२/७०/२०॥
He gave as gift huge dogs with canine teeth.

ऐरावतानैन्द्रशिरान् विश्वास्यांश्च गुणान्वितान् ।
खरान् शीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनम् ददौ ॥ २/७०/२३॥
The maternal uncle gave as gift money and faithful well-behaved elephants of Airavata breed and also swift mules.

ॠक्षाः पृषतमुख्याश्च रुरवश्च समन्ततः ।२/९३/२॥
Bears, leading spotted deer, and Rurus (a type of antelope) ran hither and thither (at the approach of Bharata's army).

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।
मृगाश्चरन्ति सहिताः चमराः सृमरास्तथा ।।
ॠक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा ।
विहरन्ति महाबाहो रूपश्रेष्ठाः महाबलाः ॥३/४३/११-१२॥
In this hermitage of ours many types of deer of hallowed appearence like Camaras and Srumaras. Beautiful and strong bears, spotted deer, monkeys and Kinnara(?)s wander around.

न कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥३/४३/३६॥
Neither the skin of Kadali, Priyaki or a goat can match with this in its softness for touch. (Kadali and Priyaki are types of deer)

ॠक्षवानरगोपुच्छैः मार्जारैश्च निषेवितम् ।४/२७/३॥
(This mountain is inhabited by) bears, monkeys, baboons and wild cats.

ॠक्षाश्च वानराः शूराः गोलाङ्गूलाश्च राघव ।४/३८/२८॥
Brave bears, monkeys and baboons - - -.

वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः ।५//४९॥
He assumed the size of a cat looking marvelous.

स पक्षिराजोपमतुल्यवेगैः
व्याघ्रैश्चतुर्भिः खलु तीक्ष्णदंष्ट्रैः ।५/४८/१८॥
He (rode a chariot driven) by four tigers with fierce canines which were as swift as Garuda, the chief of birds.

वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित् ।
उष्ट्रेण कुम्भकर्णस्तु प्रयातो दक्षिणाम् दिशम् ॥५/२७/३१॥
They traveled south, Ravana on a boar, Indrajit on a dolphin and Kumbhakarna on a camel.

ॠक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ ६/३९/१७ ॥
Terrified by that sound bears, lions, boars, buffaloes, elephants and deer ran in all the ten directions.
 - - - -

No comments:

Post a Comment