Saturday, December 29, 2012

Bhamini vilasah-14

भामिनीविलासः-१४
खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१ ॥
अन्वयः : सज्जन-कार्पास-रक्षण-एक-हुताशनः पर-दुःख-अग्नि-शमने मारुतः खलः केन वर्ण्यताम् ।
Who can describe (the qualities of) a wicked person, who acts as fire in (not) protecting the persons of virtue who are like cotton and who acts as wind in (not) quenching the fire of distress of others? [The wicked person acts as fire and acts as wind too. Who can describe him?]


परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२ ॥
अन्वयः : खलाः पर-गुह्य-गुप्ति-निपुणं गुणमयं नितराम् अखिलैः समीहितं सज्जनं आखवः ललिताम्बरम् इव दूषयन्ति ।
Wicked persons spoil (the reputation of) persons of good character, who are good in hiding what needs to be hidden from others, who are full of virtues, and who are always very much liked by all, like rats which spoil fine cloth which are good in covering what needs to be hidden from others, which are made of thread (गुणमयम्) and which are coveted by all. [Again the poet uses श्लेष to bring out similarity between a mouse and a wicked person.]


कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः खलः सज्जनदुःखदः ॥ ९३ ॥
अन्वयः : खलः कारुण्य-कुसुम-आकाशः शान्ति-शैत्य-हुताशनः यशः-सौलभ्य-लशुनः सज्जन-दुःखदः ।
A wicked person brings grief to the virtuous person; Just as there can be no flower in the sky there can be no compassion in a wicked person; Just as cold keeps away from fire he keeps away from peace; just as no fragrance can remain in company with garlic fame cannot be in the company of a wicked person.


धत्ते भरं कुसुमपत्रफलावलीनाम्
मर्मव्यथां स्पृशति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतोः
तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४ ॥
अन्वयः : कुसुम-पत्र-फल-आवलीनाम् भरं धत्ते; शीतभवां मर्मव्यथां रुजं च स्पृशति; यः अन्यसुखस्य हेतोः देहम् च अर्पयति तस्मै वदान्यगुरवे तरवे नमः अस्तु ।  
( A tree) bears the weight of  the flowers, leaves and fruits; it bears the pain of (hurt) to its vital parts; it bears the distresses caused by the cold. May (our) salutations be to the tree which is the preceptor(foremost) among the generous, who offers its body for the comfort of others.


हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५ ॥
अन्वयः : यः दुर्जनं वशयितुं मनीषां कुरुते (सः) हालाहलं कौतुकेन पिपासति खलु, कालानलं प्रकामं परिचुचुम्बिषति, व्यालाधिपम् परिरब्धुम् अद्धा यतते च ।
 One who tries to keep a wicked person under control wants to drink the poison “haalaahala”, wants to repeatedly kiss the destructive fire at the end of the universe and wants to embrace the chief of serpents. [All these attempts are equally foolish.]


दीनानामिह परिहाय शुष्कसस्यान्
औदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावकोऽविवेकः ॥ ९६ ॥
अन्वयः : जलधर! दुर्मदस्य परमम् औन्नत्यम् अवाप्य इह दीनानां शुष्कसस्यान् परिहाय महीधरेषु औदार्यं प्रकटयतः तावकः अयम् अविवेकः ज्ञातः ।
O cloud! Having attained the pinnacle of vanity, by showing your generosity to mountains leaving the dry plants of the poor, your lack of discrimination becomes known.


गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९७ ॥
अन्वयः : गिरयः गुरवः; तेभ्यः अपि उर्वी गुर्वी; ततः अपि जगदण्डम्; तस्मात् अपि प्रलये अपि अचला महात्मानः अतिगुरवः ।
Mountains are great; greater is the earth; greater than that is universe; greater than that are the great souls who are steady even during “pralaya”, the great annihilation. [The poet praises the steadfastness of the great souls.]
- - - -  

No comments:

Post a Comment