Friday, April 12, 2013

Bhamini vilasah-29

भामिनीविलासः-२९

स्मितं नैतत् किन्तु प्रकृतिरमणीयं विकसितम्
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् ।
स्तनद्वन्द्वं मिथ्या कनकनिभमेतत् फलयुगम्
लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥ ९० ॥
अन्वयः : एतत् न स्मितम् ; किन्तु प्रकृतिरमणीयं विकसितम् । को वा मुखं ब्रूते? इदम् उद्यत्परिमलं कुसुमम् । स्तनद्वन्द्वं मिथ्या ; एतत् कनकनिभं फलयुगम् । सा इयं न रमणी ; भ्रमर-कुल-नम्या रम्या लता ।
This is not smile; it is a natural blossoming. Who says, “it is face”? It is a flower with enhanced fragrance. It is false to say they are breasts. They are a pair of golden fruits. She is not a lady; she is indeed a beautiful creeper respected by the class of bumble bees. [It is the poet’s way of exaggerating the similarity between a lady and a creeper.] 



संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर-
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
 अङ्गारप्रखरैः करैः कवलयन्नेतन्नभोमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ ९१ ॥
अन्वयः : संग्राम-अंगण-संमुख-आहत-कियत्-विश्वंभर-अधीश्वर-व्यादीर्णीकृत-मध्यभाग-विवर-उन्मीलत्-नभो-नीलिमा अयं मार्तण्डः अंगार-प्रखरैः करैः एतत् नभोमण्डलं कवलयन् उदेति । लोके केन पशुना शशाङ्कीकृतः?
This is the sun rising swallowing this sky with his ember-hot rays (hands). The dark portion is indeed the sky being seen through the central hole punched by countless kings killed in battle. Which animal has dubbed this a moon? [The poet finds the rising moon to be as hot as the sun and he believes that the dark portion of the orb is a hole punched by valorous kings killed in battle. This draws upon a myth that valorous persons killed in battle pierce through the sun and enter their final abode.]



श्यामं सितं च सुदृशो न दृशोः स्वरूपम्
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्कथं निपतनादनयोस्तदैव
मोहं मुदं च नितरां दधते युवानः ॥ ९२ ॥
अन्वयः : श्यामं सितं च सुदृशः दृशोः स्वरूपं न (भवति) । किं तु एतत् गरलम् अथ अमृतं च (इति) स्फुटम् । नो चेत्, युवानः अनयोः निपतनात् तदा एव मोहं मुदं च कथं दधते ।
The darkness and the whiteness in the eyes of women with charming eyes is not their form. Clearly it is poison and ambrosia. Otherwise why will the youth swoon when dark glances fall on them and feel happy when the white glances fall on them? [ It  looks like the poet finds the threatening glances of ladies dark and their endearing glances white !]



अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ९३ ॥
अन्वयः : यत्र किञ्चित् विभासते, अलिः मृगः व नेत्रं वा? अरविन्दं, मृगाङ्कः,  मृगीदृशः मुखं वा?
Is it a bumble-bee, a deer or the eye which shines there? Is it a lotus, moon or the face of the doe-eyed lady? [ The poet feels confused as to what he sees is an eye of the lady, or a bumble bee on a lotus or a deer-mark on the moon!]



सुविरलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे ।
वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र सन्देहः ॥ ९४ ॥
अन्वयः : सुन्दरि! सुविरल-मौक्तिक-तारे! धवल-अंशुक-चन्द्रिका-चमत्कारे! वदन-परिपूर्ण चन्द्रे! राका असि, अत्र न सन्देहः ।
O Charming lady! whose distinct gems are the stars, whose white dress is the moonlight and whose face is the full moon, you are the full moon night, there is no doubt.



रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा ।
मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणी विषमा ॥ ९५ ॥
अन्वयः : रूपजला चलनयना नाभि-आवर्ता कच-आवलि-भुजङ्गा सा इयं तरुणी विषमा तरङ्गिणी यत्र सन्तः मज्जन्ति ।
Her form is the water, her unsteady eyes (the fish), her navel is the whirlpool, her tresses of hair the snakes, this young lady is a dangerous stream where saintly persons drown.



शोणाधरांशुसम्भिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ ९५ ॥
अन्वयः : तन्वि! शोण-अधर-अंशु-सम्भिन्नाः कान्त-दन्त-अलि-कान्तयः ते वदन-अम्बुजे केसरा इव काशन्ते ।
Lady of slender limbs! The luster of rows of your elegant teeth shining through the rays of red lips looks like that of stamens of the face-lotus.



दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥ ९७ ॥
अन्वयः : अयि दयिते! ते रदनत्विषां मिषात् अमी केसराः विलसन्ति । अपि च, अलक-वेष-धारिणः अलयः मकरन्द-स्पृहयालवः ।
Dear! In the guise of the luster of teeth, these stamens show themselves off. Besides, bees in the guise of curls on the forehead are coveting the honey of the flower. [This again implies the lotus-like face.]



तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा ।
ममायं मानुषो लोको नाकलोक इवाभवत् ॥ ९८ ॥
अन्वयः : मृग-शावक-चक्षुषा तया तिलोत्तमीयन्त्या मम अयं मानुषः लोकः नाक-लोकः इव अभवत् ।
With the lady of doe-like eyes looking like Tilottama, the apsaras, this world of mine became heaven! [Reference is to Tilottama, one of celestial dancers in the assembly of Indra.]
- - - - 
   

No comments:

Post a Comment