Friday, April 19, 2013

Bhamini vilasah-30

भामिनीविलासः-३०
अङ्कायमानमलिके मृगनाभिपङ्कं
पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् ।
उलासपल्लवितकोमलपक्षमूलाः
चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ९९ ॥
अन्वयः : पङ्केरुहाक्षि! अलिके अङ्कायमानं मृग-नाभि-पङ्कं बिभ्रत् तव वदनं वीक्ष्य उल्लास-पल्लवित-कोमल-पक्षमूलाः चकोराः चच्ञ्चूपुटं चिरं चटुलयन्ति ।
O lotus-eyed lady! Looking at  your face with the forehead being marked  with the (dark) mark looking like that of a deer’s navel (in the moon), the cakora birds are  constantly flexing their beaks while their delicate roots of wings sprout as it were due to joy. [The cakora birds, which are supposed to eagerly wait for the moon’s rays mistake the dark tilaka mark on the forehead of the lady to be the mark in the moon and the face of the lady to be the moon.]



शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ १०० ॥
अन्वयः : तन्वि! यथा सरोरुहं शिशिरेण (यथा न शोभते), अमृतरश्मिमण्डलं यथा दिवसेन न शोभते, तथा इदं तव आननं रोषेण मनाक् अपि न शोभते ।
O lady of slender limbs! Just as the lake is devoid of beauty in winter and just as the moon’s orb is devoid of beauty in the day, your face is devoid of charm when you are angry.


चलद्भृङ्गमिवाम्भोजमधीरनयनं मुखम् ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ १०१ ॥
अन्वयः : चलद्भृङ्गम् अम्भोजम् इव अधीरनयनं तदीयं मुखं यदि दृश्येत कामः क्रुद्धः अस्तु । किं ततः ?
If only her face with trembling eyes like a lotus over which a bumble bee hovers could be seen let cupid get angry, so what? [Cupid perhaps enjoys while lovers pine for each other’s company or are in each other’s company. If the lover manages to see his lover’s face only, it is neither here nor there. So cupid could get angry!]



शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं सुविकलहृदयो विधिर्वाच्यः ॥ १०३ ॥
अन्वयः : येन शतकोटिकठिनचित्तः अहं सुधैकमयमूर्तेः तस्याः मित्रम् अकारिषि सः विधिः सुविकलहृदयः वाच्यः ।
The fate which made me, a person with an extremely hard heart, a friend of that lady who was ambrosia personified as it were, is truly heartless. [ Lamentation of a person who has wronged her lady love.]



श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥ १०३ ॥
अन्वयः : बाले! भाले केन अपि श्यामलेन लक्ष्मणा अङ्कितं तव मुखम् अन्तर-आसुप्त-भृङ्ग-फुल्ल-अम्बुजायते ।
Young lady! Your face with a forehead marked by a dark sign, looks like a lotus which has just opened out with a sleeping bumble-bee inside it.



अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि ।
भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ १०४ ॥
अन्वयः : चन्द्र! अद्वितीयं रुचात्मानं मत्वा किं हृष्यसि? मूढ! इदं भूमण्डलं केन वा विनिभालितम्?
O moon! How can you rejoice by  considering yourself as a person of luster, second to none? Fool! Who indeed has seen all this world? [ My lady love is more  lustrous than you!]



नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १०५ ॥
अन्वयः : नीलाञ्चलेन संवृतं हरिणनयनायाः आननं यमुनागभीरनीरान्तरेण प्रतिबिम्बितः (चन्द्रस्य) अङ्कः इव आभाति ।
The face of the doe-eyed lady, covered by the dark border of the saree looks like the moon’s  mark reflected in the deep waters of Yamuna.



स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ १०६ ॥
अन्वयः : कुटिलः अलकः कपोलात् स्तनाभोगे पतन् शशाङ्कबिम्बतः मेरौ लम्बमानः उरगः इव भाति ।
The wavy lock of hair falling on the expanses of the breasts from her cheek looks like a serpent dangling over Meru mountain from the orb of moon. [ The lock of hair looks like a serpent, her face looks like moon, her breasts are like Meru mountains. The poet weaves an imaginary simile!]
- - - - 

No comments:

Post a Comment