Saturday, April 6, 2013

Bhamini vilasah-28

भामिनीविलासः-२८
राजानं जनयाम्बभूव सहसा जैवातृक त्वां तु यः
सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरार्तो विधिः ।
सम्प्रत्युन्मदखञ्जरीटनयनावक्त्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥ ७८ ॥  
अन्वयः : जैवातृक! यः विधिः त्वां राजानं जनयाम्बभूव सः अयम् सहसा जरार्तः कुण्ठित-सर्व-शक्ति-निकरः । सम्प्रति मन्मथः अस्य जगतः नवः धाता अखण्डं राज्यं नित्यश्रिये उन्मद-खञ्जरीट-नयना-वक्त्राय दाता ।
O moon! The creator who made you the king has suddenly become old and all his powers are blunted. Now cupid is the creator of this world, who will give away this kingdom to the ever-lustrous face of the damsel whose eyes are like the intoxicated wag-tail. [ राज also means the moon. The poet exaggerates by saying that suzerainty so far established by the moon has been transferred to the face of his lady-love. Comparison of eyes to the wag-tail is not clear.]


 
आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा ।
श्वासो दीर्घस्तदवधि मुखे पाण्डिमा गण्डमूले
 शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ७९ ॥
अन्वयः : नन्दसूनोः मधुस्यन्दिनी निखिलनयनाकर्षणे कार्मणज्ञा काचित् कान्तिः यदवधि आविर्भूता, तदवधि कुलमृगदृशां श्वासः दीर्घः, मुखे गण्डमूले पाण्डिमा, चेतसि शून्या वृत्तिः प्रादुरासीत् ।
Ever since an indescribable lustre of Nanda’s son (Krishna), which oozed out honey, as it were, and which was proficient in attracting the eyes of all, manifested itself, the breath of the doe-eyed girls of the clan became deep; their corners of the cheek had turned white and their minds appeared empty. [The poet describes the changes that occurred in Vraja damsels when the luster of youth appeared in Krishna.]



प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेः
उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झटिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ८० ॥
अन्वयः : कुलवधूः गोपानां प्रसङ्गे यदुपतेः महिमानम् उपाकर्ण्य स्विद्यत्-पुलकित-कपोला झटिति विषज्वालाजालं वमतः पन्नगपतेः फणायां ताण्डवविधिं साश्चर्यं गुरुषु कथयतितराम् ।
A married lady of the Nanda clan, after overhearing the exploits of Krishna among cow-herds, describes in detail, with perspiration and horripilation on her cheeks, the manner in which Krishna danced on the hood of king of cobras which was suddenly emitting flames of poison. [Although she herself did not watch Krishna dancing on the hoods of the cobra, the lady overwhelmed by admiration for Krishna narrates the incident to her elders in detail as if she herself had witnessed the event.] 



कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तनौ
आगामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहाम्
किञ्चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥ ८१ ॥
 अन्वयः : कैशोरे वयसि क्रमेण तन्व्याः तनौ तनुताम् आयाति, अखिलेश्वरे रतिपतौ आगामिनि (सति), अस्य आज्ञया तत्कालम् आस्ये पूर्ण-शशाङ्कता, नयनयोः अम्भोरुहां तादात्म्यं किञ्च साचि-स्मिते अमृतस्य तात्त्विकः भेदविगमः आसीत् ।     
During the teen age, while the limbs of the slender girl became thin, at the arrival of cupid, the lord of all, as per his command, the quality of the full moon found place in her face, similarity with lotuses got established in her eyes and in her curved smile disappearance of any difference between itself and ambrosia happened.



शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥ ८२ ॥
अन्वयः : शैवल-शयने शयिता नवेन्दुलेखा इव सुषमा-शेषा सविधे आगतमपि प्रियं मधुर-वीक्षणैः एव सत्कुरुते ।
Sleeping on a bed of moss, with only beauty left in her limbs like the new moon’s arc, when her lover comes near by, she welcomes her merely by her endearing glances. [The lady has become so weak due to pangs of separation that she has just enough strength left to cast her glances and welcome him.]


अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ८३ ॥
अन्वयः : सुभ्रुवः अस्तपल्लवा अधरद्युतिः, शशिकान्तिलङ्घिनी मुखशोभा, अप्रतिमा तनुः अस्य विधेः कृतिं न विवक्षति ।
The luster of the lips of the lady of charming eye-brows which outshines that of new shoots, the gracefulness of the face which out beats the grace of the moon and her limbs of incomparable beauty do not speak of the creation of this Brahma. [The lady is so extraordinarily beautiful that this Brahma could not have created her!]



व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते
सर्वस्मिन् विदधाति किं च विषये दृष्टिं निरालम्बनाम् ।
श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिम्
वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ८४ ॥
अन्वयः : वैदेही-विरह-व्यथा-विकलितः लङ्केश्वरः क्षणं व्यत्यस्तं लपति, क्षणं मौनम् आलम्बते, अहो, किं च सर्वस्मिन् विषये निरालम्बनां दृष्टिं विदधाति, श्वासं दीर्घम् उरीकरोति, अङ्गेषु धृतिं मनाक् (अपि) न धत्ते, हा हन्त ।
Afflicted by the pangs of separation from Sita, Ravana at one instance chatters incoherently, at another instance keeps silent; maintains disinterestedness in all matters; he holds the breath long; does not display even the slightest steadiness in his limbs. Alas! What a pity!



उदितं मण्डलमिन्दोः रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥ ८५ ॥
अन्वयः : इन्दोः मण्डलम् उदितम्, सद्यः वियोगिवर्गेण रुदितम्, सकल-ललना-चूडामणि-शासनेन मुदितं च ।
Moon’s orb has risen, soon the separated lovers are crying and the cupid, who rules over the best of women, rejoices.



प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः ।
रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥ ८६ ॥
अन्वयः : पयोदे प्रादुर्भवति (सति), नभः कज्जल-मलिनं बभूव, पथिकहृदयं रक्तं, मृगीदृशः कपोलपाली पाण्डुः च ।
When the clouds appear, the sky became as dark as lamp-black, the hearts of travelers became red (afflicted by pangs of separation), the margins of the cheeks of doe-eyed ladies became white.




इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ८७ ॥
अन्वयः : सरसिजैः वृतम् इदम् अप्रतिमं सरः पश्य सखे! मा जल्प; नारीणां नयनानि मां दहन्ति
“Look at this lake full of lotuses, which is unlike anything.” “Friend! Do not chatter; Eyes of women burn me.” [It is a conversation between friends. When one of them points to the other a lake, full of lotuses, it reminds the other of eyes of women which are compared to lotuses and perhaps because of his recent disappointment in love he cannot look at them. They seem to burn his eyes!]



मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥ ८८ ॥
अन्वयः : भामिनि! मुदिरालिः उदियाय; अद्यापि रुषं न मुञ्चसि? इति प्रियवचनैः सुदृशः नयन-अब्ज-कोण-शोण-रुचिः अपायि ।
“Dear lady! The group of clouds has appeared. Do you not let go of your anger?” These words of the lover removed the redness at the corners of her lotus-like eyes. [“Let us have a nice time when clouds have come. Why are you angry?”  says the lover and the lady’s anger duly subsides.]



आलोक्य सुन्दरि मुखं तव मन्दहासम्
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किञ्चासिताक्षि मृगलाञ्छनसम्भ्रमेण
चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ८९ ॥
अन्वयः : सुन्दरि! मिलिन्दाः तव मन्दहासं मुखम् आलोक्य अरविन्दधिया अमन्दं नन्दन्ति । किञ्च असिताक्षि! चकोराः मृगलाञ्छनसम्भ्रमेण चञ्चूपुटं चिरं चटुलयन्ति ।
Beautiful lady! Looking at your smiling face the bumble bees mistaking it to be a lotus are rejoicing loudly. O lady of dark eyes! The chakora birds mistake it to be moon and are shaking their beaks all the time
- - - - 

No comments:

Post a Comment