Saturday, July 20, 2013

Bhamanivilasah-43

भामिनीविलासः-४३
अथ भामिनीविलासे
चतुर्थः शान्तो विलासः
The fourth part of Bhaminivilasa,
Called “peaceful”. 

विशालविषयाटवीवलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥
अन्वयः : इदं विशाल-विषय-अटवी-वलय-लग्न-दावानल-प्रसृत्वर-शिखावली-विकलितं मदीयं मनः अमन्द-मिलत्-इन्दिरे निखिल-माधुरी-मन्दिरे मुकुन्द-मुख-चन्दिरे  चिरं चकोरायताम् ।
May my mind which has been disturbed by the flames spreading around the wild forest fire engulfed in the periphery of the large forest called sensual pleasures act as a cakora bird at the moonlike face of Krishna, which is an abode of sweetness in its entirety and whose luster is copious. [ The poet having described the pleasures enjoyed during youth in the Section on Love and having described the pangs of separation after losing the life partner in the Section on Compassion now describes his inclination to devotion to God.]

अये जलधिनन्दिनीनयननीरजालम्बन
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषैः
 जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २ ॥
अन्वयः : अये जलधिनन्दिनी-नयन-नीरज-आलम्बन! ज्वलत्-ज्वलन-जित्वर-ज्वर-भर-त्वरा-भङ्गुरं मां प्रभात-जलज-उन्नमत्-गरिम-गर्व-सर्वङ्कषैः लोचनैः माम् आशु शिशिरय।
O Vishnu, who is the support for the lotus-like eyes of Lakshmi, ocean’s daughter! May your glances which destroy the rising pride of lotuses in the morning (which outshine the lotuses in beauty) cool me, who has become fragile due to the high fever (of worldly pleasures) which conquers the heat of a glowing fire.[ Just as a piece of metal, which has become ductile due to heating is cooled by water, may your glances cool me.]

स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३ ॥
अन्वयः : नृणां तरुणातपं करुणया स्मृता अपि हरन्ती, अभङ्गुर-तनु-त्विषां विद्युतां शतैः वलयिता कलिन्द-गिरि-नन्दिनी-तट-सुरद्रुम-आलम्बिनी का अपि कादम्बिनी मदीयमतिचुम्बिनी भवतु ।
May the indescribable garland of clouds (namely Krishna), which out of compassion removes the heat of youth even if just remembered and which is surrounded by a myriad steady lightenings and which rests on the divine trees on the banks of Yamuna kiss my mind. [ The poet contemplates on Krishna imagining that he is a garland of clouds.]

कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४ ॥
अन्वयः : कलिन्द-गिरि-नन्दिनी-तट-वन-अन्तरं भासयन्, सदा पथि प्राणिनां गत-आगत-श्रम-भरं हरन्, लता-आवलि-शत-आवृतः तमालद्रुमः मम श्रमंम् आशु अतितरां हरतु ।
May the Tamal tree, which brightens the interior of forests on the banks of river Yamuna (daughter of Kalida mountain), which takes away the tiredness of travelling  creatures on the road, which is surrounded by hundreds of creepers and which is full of pleasant glow take away my severe tiredness quickly. [ The poet implies his prayer to Krishna through a suggestion that he, who is dark like a Tamal tree on the banks of Yamuna and who is surrounded by creeper-like Gopikas removes the tiredness of living beings by his divine Grace. ]  

जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्  
जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् ।
श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो
मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५ ॥
अन्वयः : नवीनः जलधरः ज्योत्स्नामय-नव-सुधाभिः जगज्जालं जटिलयन्, जनानां त्रिविधम् अपि सन्तापं प्रशमयन्, वृन्दारण्यं श्रितः नत-निखिल-वृन्दारक-वृतः मम स्वान्तः-ध्वान्तं निरयतु ।
May the fresh rain-bearing cloud (Krishna) which is stationed over the Vrunda forest and which is surrounded by the whole group of divine beings who have bent low remove my inner darkness as it loosens the net of this worldly life through the fresh ambrosia made up of moonlight and which removes all the three distresses (taapatraya) of people. [ The three distresses referred are those caused by nature, divine beings and self-made.]  
- - - - 

No comments:

Post a Comment