Saturday, February 1, 2014

Setubandham-21

सेतुबन्धम्-२१
सीहा सहन्ति बन्धं उक्ख‍अदाढा चिरं धरेन्ति विसहरा ।
ण उण जि‍अन्ति पडिह‍आ अक्खण्डि‍अववसिआ खणं पि समत्था ॥ ३-२२ ॥
[ सिंहाः सहन्ते बन्धं उत्खातदंष्ट्राश्चिरं ध्रियन्ते विषधराः ।
  न पुनर्जीवन्ति प्रतिहता अखण्डितव्यवसिताः क्षणमपि समर्थाः ॥]
Lions suffer being caught; poisonous snakes bear their fangs being pulled out; but capable persons will not rest even for a second if they are obstructed from their goals.

अक‍अत्थपडिणिअत्ता कह सञ्मुहालो‍अमेत्तपडिसंक्कन्तम् ।
दप्पण‍अलेसु व ठि‍अं णिअ‍अ दंच्छिह पि‍आमुहेसु विसा‍अम् ॥ ३-२३ ॥
[ अकृतार्थप्रतिनिवृत्ताः कथं संमुखालोकमात्रप्रतिसंक्रान्तम् ।
  दर्पणतलेष्विव स्थितं निजकं द्रक्ष्यथ प्रियामुखेषु विषादम् ॥]
If you return home without accomplishing your objective, how will you look at your wives’ faces which reflect your grief like a mirror as soon as you face them?

णिज्जन्ति चिरप‍अत्ता समुद्दगहिरा व पडिपहं ण‍इसोत्ता ।
तीरेन्ति णिअत्तेउं असमाणिअपेसणा ण उण सप्पुरिसा ॥ ३-२४ ॥
[ नीयन्ते चिरप्रवृत्तानि समुद्रगम्भीराण्यपि प्रतिपथं नदीस्रोतांसि ।
तीर्यन्ते निवर्तयितुमसंमानितप्रेषणा न पुनः सत्पुरुषाः ॥]
River streams flowing for long and deep like ocean can be reversed; but persons of character who have not been so ordained (by the divine) cannot be made to retreat.

जो लङ्घिज्ज‍इ र‍इणा जो वि खविज्ज‍इ ख‍आणलेण वि बहुसो ।
कह सो उइअपरिहओ दुत्तारो त्ति पव‍आण भण्ण‍उ उइही ॥ ३-२५ ॥
[ यो लङ्घ्यते रविणा योऽपि क्षप्यते क्षयानलेनापि बहुशः ।
  कथं स उदितपरिभवो दुस्तार इति प्लवगानां भण्यतामुदधिः ॥]
How can the ocean, which has suffered humiliation as the sun crosses it and the Fire of annihilation decimates it, be considered to be not amenable to be crossed by monkeys?

चिन्तिज्ज‍उ दाव इमं कुलववएसक्खमं वहन्ताण जसम् ।
लज्जा‍इ समुद्दस्स विदोह्ण वि किं होइ दुक्करं बोले‍उम् ॥ ३-२६ ॥
[ चिन्त्यतां तावदिदं कुलव्यपदेशक्षमं यशो वहताम् ।
  लज्जायाः समुद्रस्यापि द्वयोरपि किं भवति दुष्करं व्यतिक्रमितुम् ॥]
Think over this: For you who carry the fame associated with your heritage, between the ocean and the shame (of having to return without accomplishing the objective), which is more difficult to cross over?

किरणासणिं रहुसुए सुहस्स किर णासणिं विमुद्य मा दा ।
सेलससार‍अमे हो तुम्हे जेऊण चन्दसार‍अमेहो ॥ ३-२७ ॥
[ किरणाशनिं रघुसुते सुखस्य किल नाशनीं विमुञ्चतु मा तावत् ।
  शैलससारतमान्भो युष्माञ्जित्वा चन्द्रशारदमेघः ॥]
Let not the autumnal clouds in the form of the moon throw the thunderbolt in the form of moon’s rays which destroy happiness at Rama, scion of Raghu, after conquering you who are as strong as boulders. [Moon’s rays are like thunderbolt to those who are separated from their wives. If the monkeys do not cross the ocean they along with Rama will all have to stay put there as they cannot go back thus suffering the unpleasantness of moon’s rays.]

बन्धवणेहब्भहिओ हो‍इ परो वि विणएण सेविज्जन्ता ।
किं उण कओअ‍आरो णिक्कारणणिद्बन्धवो दासरही ॥ ३-२८ ॥
[ बान्धवस्नेहाभ्यधिको भवति परोऽपि विनयेन सेव्यमाना ।
  किं पुनः कृतोपकारो निष्कारणस्निग्धबान्धवो दाशरथिः ॥]
Even an enemy served by humility becomes dearer than a loved relative. What to say of Rama, son of Dasaratha, who has been helpful and who does not need any reason to feel close to anyone.
- - - - 

No comments:

Post a Comment