Friday, February 7, 2014

Setubandham-22

सेतुबन्धम्-२२
अ‍इरपरूढ व्व ल‍आ समरुच्छाहे उदुम्मि व विलम्बन्ते ।
अज्ज वि दाव मह इमा म‍उले‍इ च्चिअ फलं ण दावे‍इ सिरी ॥ ३-२९ ॥
[ अचिरप्ररूढेव लता समरोत्साहे ऋताविव विलम्बमाने ।
  अद्यापि तावन्ममेयं मुकुलायत एव फलं न दर्शयति श्रीः ॥]
While your enthusiasm for war gets delayed my royal lustre does not even now fructify and is still a bud like a recently grown creeper does not show fruits when the season gets delayed. [My enjoying the recently acquired kingship gets delayed if there is delay in your getting into action. There is a subtle suggestion of a girl not capable of bearing a child if the onset of puberty is delayed.]

केच्चिरमेत्तं व ठि‍ई एअ विसंवा‍इआ ण मोच्छिहि रामम् ।
कमलम्मि समुप्पण्णा तं चि‍अ र‍अणीसु किं ण मुव‍इ लच्छी ॥ ३-३० ॥
[ कियच्चिरमात्रं वा स्थितिरेवं विसंवादिता न मोक्ष्यति रामम् ।
  कमले समुत्पन्ना तदेव रजनीषु किं न मुञ्चति लक्ष्मीः ॥]
For how long will Rama’s fortitude be not affected by your inaction, (although Rama is the abode of fortitude)? Will not Lakshmi (lustre) leave the lotus during nights although born there itself? [ Goddess Lakshmi is supposed to have been born on a lotus.]

स‍अलुज्जोइवसुहे समत्थजि‍अलोवित्थरन्तप‍आवे ।
ठा‍इ ण चिरं रविम्मि व विहाणपडिआ वि म‍इलदा सप्पुरिसे ॥ ३-३१ ॥
[ सकलोद्द्योतितवसुधे समस्तजीवलोकविस्तीर्यमाणप्रतापे ।
  तिष्ठति न चिरं रवाविव विधान(विभात)पतितापि मलिनता सत्पुरुषे ॥]
The shadow of sadness does not stay for long in a virtuous person, whose fame shines all round and whose valour extends to the whole world just as darkness (due to eclipse) does not stay for long in sun who spreads  light all round and whose heat extends to the whole world of living beings.

सप्पुरिसपा‍अडवहं पढमं जं राहवेण अम्हासु क‍अम् ।
होज्ज व ण होज्ज व समं अम्हेहिञ् क‍अं पि किं उण अकीरन्तम् ॥ ३-३२ ॥
[ सत्पुरुषप्रकटपथं प्रथमं यद्राघवेणास्मासु कृतम् ।
  भवेद्वा न भवेद्वा सममस्माभिः कृतमपि किं पुनरक्रियमाणम् ॥]
Even if we do our duty (of rescuing Sita) it may or may not equal the help rendered by Rama which showed the path tread by virtuous persons. When that is the case, what to say if we do not act?

राहवपत्थिज्जन्तो उद्धो दीसिह‍इ केच्चिरं व दहमुद्दो ।
दूरन्तपेच्छिअव्वो सिहरपडन्तविअडासणि व्व वणदुमो ॥ ३-३३ ॥
[ राघवप्रार्थ्यमान ऊर्ध्वो द्रक्ष्यते कियच्चिरं वा दशमुखः ।
  दूरान्तप्रेक्षितव्यः शिखरपतद्विकटाशनिरिव वनद्रुमः ॥]
How long will Ravana, the ten headed will be seen to be tall (undefeated) when he is being attacked by Rama just as a tree which can be seen from a distance when lightning strikes it at its top?

बाला‍अवं व एत्तं धुअ‍अम्बाला‍अवंसुणिवहच्छाअम् ।
क‍इतेण्णं र‍अणिअरा तमर‍आणिअर व्व पेच्छिउं पि अओग्गा ॥ ३-३४ ॥
[ बालातपमिवायद्धुताताम्रालातपांशुनिवहच्छायम् ।
  कपिसैन्यं रजनिचरास्तमोरजोनिकरा इव प्रेक्षितुमप्ययोग्याः ॥]
The demons who roam around during nights are not fit to see the army of monkeys just as the particles of smoke are not fit to see the morning sun, which has the colour of red sparks shaken out of a cinder.


गुरुअम्मि वि पडिवक्खे होन्ति भडा अहिअवारिअप्पडिऊला ।
पडिग‍अगन्धा इद्धा उद्धङ्कुसरुद्धमत्थ‍अ व्व ग‍इन्दा ॥ ३-३५ ॥
[ गुरावपि प्रतिपक्षे भवन्ति भटा अधिकवारितप्रतिकूलाः ।
  प्रतिगजगन्धाविद्धा ऊर्ध्वाङ्कुशरुद्धमस्तका इव गजेन्द्राः ॥]

The soldiers become more antagonistic towards the enemy greater his formidability just as the tuskers who, overcome by their scent, attack the opposing elephants although they may be prevented to move forward by the goading of their heads (by mahouts).  
- - - -  

No comments:

Post a Comment