Saturday, February 15, 2014

Setubandham-23

सेतुबन्धम्-२३
विसमम्मि वि अविसण्णो धारेइ धुरं धुरंधरो च्चिअ णवरम् ।
किं दिण‍अरोवरा‍ए दिणस्स होद अवलम्बणं ससिबिम्बम् ॥ ३-३६ ॥
[ विषमेऽप्यविषण्णो धारयति धुरं दुरंधर एव केवलम् ।
  किं दिनकरोपरागे दिनस्य भवत्यवलम्बनं शशिबिम्बम् ॥]
It is only a capable person who can take the responsibility without demur while facing adversities. Can the orb of moon be a support (provider of light) at the time of solar eclipse?


मुक्कसलिला जलहरा अहिणवदिण्णफला अ पा‍अवणिवहा ।
लहुआ वि होन्ति गरुआ समरमुद्दोहरिअमण्डग्गा अ भुआ ॥ ३-३७ ॥
[ मुक्तसलिला जलधरा अभिनवदत्तफलाश्च पादपनिवहाः ।
  लघवोऽपि भवन्ति गुरवः समरमुखावहृतमण्डलाग्राश्च भुजाः ॥]
Clouds which have poured rain, groups of trees which have given fruits and shoulders (of warriors) which have struck swords in battle attain respect (heaviness) although they may have become lighter.

दप्पं ण सहन्ति भु‍आ पहरणकज्जसुलहा धरेन्ति महिहरा ।
 वित्थिण्णो ग‍अणवहो णिज्ज‍इ कीस गुरु‍असणं पडिवक्खो ॥ ३-३८ ॥
[ दर्पं न सहन्ते भुजाः प्रहरणकार्यसुलभा ध्रियन्ते महीधराः ।
  विस्तीर्णो गगनपथो नीयते किमिति गुरुत्वं प्रतिपक्षः ॥]
Your shoulders do not tolerate conceitedness. Mountains which can easily be destroyed are there to stay. Will the broad sky as an opponent be considered formidable? [You will not fight mountains and sky just because they are there. You fight a conceited enemy.]

धीरं परिरक्खन्ता गरु‍अं पि बरं धरेन्ति णवर सु‍उरिसा ।
ठाणं चिअ अमुअन्ता णीसेसं तिहुअणं खवेन्ति रविअरा ॥ ३-३९ ॥
[ धैर्यं परिरक्षन्तो गुरुमपि भरं धारयन्ति केवलं सुपुरुषाः ।
  स्थानमेवामुञ्चन्तो निःशेषं त्रिभुवनं क्षपयन्ति रविकराः ॥]
Only good persons bear the heavy burden reserving their bravery. Sun’s rays bring night all over the world without leaving their place. [Reserve your bravery to an opportune time.]


का‍अरपडिमुक्कधुरं जिणन्ति पत्थाणलङ्घिअग्गक्खन्धा ।
पढमं ता णिअ‍अवलं पच्छा पहरेहि सुउरिसा पडिवक्खम् ॥ ३-४० ॥
[ कातरप्रतिमुक्तधरं जयन्ति प्रस्थानलङ्घिताग्रस्कन्धाः ।
  प्रथमं तावन्निजकबलं पश्चात् प्रहरणैः सुपुरुषाः प्रतिपक्षम् ॥]
Good persons (leaders) who forge ahead at the front of the army first win over their own army (through persuasion and example) who have shed the weight of cowardice and then win the opponents by attacking.

अण्णेन्ति मङ्गला‍इं अल्लिअ‍इ सिरी जसो पवड्ड‍इ पुरओ ।
पडिवण्णरणुच्छाहे पडिवक्खुद्धरणपत्थिअम्मि सु‍उरिसे ॥ ३-४१ ॥
[ अनुगच्छन्ति मङ्गलान्यालीयते श्रीर्यशः प्रवर्धते पुरतः ।
  प्रतिपन्नरणोत्साहे प्रतिपक्षोद्धरणप्रस्थिते सुपुरुषे ॥]
When a good person (Rama), full of enthusiasm for battling, proceeds to vanquish the enemy, good omens follow him, radiance arising out of victory joins him, and his fame grows ahead of him.

वच्चन्ता अ‍इभूमिं कड्ढिअसुहडासिवत्तवन्थावडिआ ।
णवर ण चलन्ति वीअं लुअवक्खा महिहर व्व वेराबन्धा ॥ ३-४२ ॥
[ व्रजतोऽतिभूमिं कृष्टसुभटासिपत्त्रपथापतिताः ।
  केवलं न चलन्ति द्वितीयं लूनपक्षा महीधरा इव वैराबन्धाः ॥]

Enmities which have attained their zenith and which move along the edges of swords drawn by warriors do not act against a second person like the mountains whose wings were cut. [Enmity is against only one person who has engendered it and against none else. The winged mountains did not move once they reached their destination, after their wings were cut. Enmity acts in a similar manner aimed only at the real cause, in this case, Ravana.]
- - - - 

No comments:

Post a Comment