Saturday, March 8, 2014

Setubandham-26

सेतुबन्धम्-२६

अह व महण्णवहुत्तं पत्थन्तस्स ग‍अणं महं ण वहुत्तम् ।
रुहिरवसामिसवत्तं हन्तूण व णिव्वुओ वसामि सवत्तम् ॥ ३-५७ ॥
[ अथवा महार्णवाभिमुखं प्रतिष्ठमानस्य गगनं मम न प्रभूतम् ।
  रुधिरवसामिषपात्रं हत्वेव निर्वृतो वसामि सपत्नम् ॥]
Or, sky is nothing big for me who is facing the ocean; like a man who is at peace I shall live (long) after killing, along with his family, Ravana who is just a receptacle of blood, fat and flesh.

णिसुढिज्जन्तभुअंगं मा मुज्झह मह सरोसचलणक्कन्तम् ।
णत्तो णस‍इ महिअलं तत्तो णाम स‍अलो प‍अट्ट‍उ उअही ॥ ३-५८ ॥
[ निपात्यमानभुजङ्गं मा मुह्यत मम सरोषचरणाक्रान्तम् ।
  यतो नमति महीतलं ततो नाम सकलः प्रवर्ततामुदधिः ॥]
 Do not get disheartened. Let the ocean move towards the depression of earth with the snakes falling down as I press my foot in anger. [I will make the ocean give way by creating a depression to which the ocean will flow.]

ओ जमलक्खम्भेहिं व धरिएण भुएहञ् मह महोअहिमज्झे ।
उम्मूलिआ‍इएणं सम‍इञ्छ‍उ विञ्झसंकमेण क‍इवलम् ॥ ३-५९ ॥
[ उत यमलस्तम्भाभ्यामिव धृतेन भुजाभ्यां मम महोदधिमध्ये ।
  उन्मूलितानीतेन समतिक्रामतु विन्ध्यसंक्रमेणकपिबलम् ॥]
Or, let the army of monkeys cross over the ocean on the Vindhya mountain ranges plucked, brought and held aloft by my shoulders acting as two pillars along the ocean.

विवला‍अन्तभुअंगं उव्वत्तिअजल‍अरं विहिण्णमहिहरम् ।
मुहमारुअविहुअजलं पेच्छ‍इ र‍अणा‍अरंकरेमि थलवहम् ॥ ३-६० ॥
[ विपलायमानभुजङ्गमुद्वर्तितजलचरं विभिन्नमहीधरम् ।
  मुखमारुतविधुतजलं पश्यत रत्नाकरं करोमि स्थलपथम् ॥]
All of you look out. By blowing my breath I shall make the waters of the ocean blow away; snakes (in the ocean) will go helter-skelter; the marine animals will become upside down; the mountains (in the ocean) will go to pieces; the ocean will become a road on land.

मज्झवक्खुडिउम्मूलिअभुआभमा‍इअविमुक्कसेसद्धन्तम् ।
एत्तोहुत्तसुवेलं तत्तोहुत्तमल‍अं करेमि समुद्दम् ॥ ३-६१॥
[ मध्यखण्डितोन्मूलितभुजाभ्रामितविमुक्तशेषार्धान्तम् ।
  इतोऽभिमुखसुवेलं ततोऽभिमुखमलयं करोमि समुद्रम् ॥]
I shall make the ocean from one end of Suvela to the other end of Malaya a plain land by plucking the top half of the mountains, lifting them and flinging them to the middle portion (so that there is a plain end to end).

अह व सुवेलालग्गं पेच्छ‍इ अज्जेअ भग्गरक्खसविडवम् ।
सीआकिसल‍असेसं मज्झ भुआ‍अट्ठिअं ल‍अं मिव लङ्कम् ॥ ३-६२ ॥
[ अथवा सुवेलालग्नां पश्यताद्यैव भग्नराक्षसविटपाम् ।
  सीताकिसलयशेषां मम भुजाकृष्टां लतामिव लङ्काम् ॥]
Or, all of you look out, I shall pull out the entire Lanka as a creeper from the mountain of Suvela, with rakshasa’s like branches of the creeper getting destroyed while leaving the sprout like Sita unharmed.

ओ भग्गरक्खसदुमं णिह‍अदसाणणम‍इन्दसुहसंचारम् ।
रामाणुरा‍अमत्तो मलेमि लङ्कं वणत्थलिं व वणग‍ओ ॥ ३-६३ ॥
[ उत भग्न(‘अवभग्न’ वा)राक्षसद्रुमां निहतदशाननमृगेन्द्रसुखसंचाराम् ।
  रामानुरागमत्तो मृद्नामि लङ्कां वनस्थलीमिव वनगजः ।]
Or, I intoxicated by my love for Rama, shall devastate Lanka like a wild elephant does the forest land with the lion-like Ravana, the ten-headed killed,  the rakshasa’s  destroyed like trees and Lanka made comfortable for movement.

इअ सिरिपवरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे
त‍इओ आसासओ परिसमत्तो ॥
[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये
तृतीय आश्वासकः परिसमाप्तः ॥]
Thus ends Chapter-3 of the great epic, “Killing of the ten-headed” written by Pravarasena and composed by Kalidasa.
-- -- - - 

No comments:

Post a Comment