Saturday, March 22, 2014

Setubandham-28

सेतुबन्धम्-२८

विअडाहरन्तरालं क‍अं सुसेणस्स रोसहसिएण फुडम् ।
उप्पा‍अरुहिर‍अम्बं मज्झप्पुडिअर‍इमण्डलं मिव व‍अणम् ॥ ४-११ ॥
[ विकटाधरान्तरालं कृतं सुषेणस्य रोषहसितेन स्फुटम् ।
  उत्पातरुधिराताम्रं मध्यस्फुटितरविमण्डलमिव वदनम् ॥]
Sushena laughed with anger, with the interior of the mouth behind the lower lip cruelly vivid and his face which had the  mildly reddish colour seen during celestial calamities looked like the solar orb split in the middle.

हरिसपरिअम्भिएण अ अद्धुल्लसिअर‍इबिम्ब‍अम्बच्छविणा ।
पुरहौत्तारम्भो मुहेण दिअसो व्व पा‍अडो वालिसुओ ॥ ४-१२ ॥
[ हर्षपरिजृम्भितेन चार्धोल्लसितरविबिम्बाताम्रच्छविना ।
  पुरतोऽभिमुखारम्भो मुखेन दिवस इव प्रकटो वालिसुतः ॥]
Angada, son of Vali, became visible by his face which displayed joy and which had the coppery radiance of the half-risen sun like the day with duties facing it. [Just as the early morning coppery sun is a sign of the grim determination of the sun towards its duties, his coppery red face was a sign of his determination to face the war.] 


णेच्छ‍इ णिव्वूढभरो लहुअं दप्पुद्ध‍अत्तणं पवणसुओ ।
क‍अपेसणस्स सोह‍इ धीरं चिअ मह‍इ रक्खिउं व‍अणिज्जम् ॥ ४-१३ ॥
[ नेच्छति निर्व्यूढभरो लघुकं दर्पोद्धतत्वं पवनसुतः ।
  कृतप्रेषणस्य शोभते धैर्यमेव महति रक्षितुं वचनीयम् ॥]
Hanuman, son of the wind- god, having accomplished his task does not relish any flimsy ill-mannered haughtiness. For a person who has accomplished his task, his fearlessness alone shines, which wants to protect itself from light hearted comments.

णिब्भच्छिओअहिरवं पुडिआहरणिव्वडन्तदाढाहीरम् ।
हस‍इ क‍इदप्पपसमिअरोसविरज्जन्तलोअणो सुग्गीवो ॥ ४-१४ ॥
[ निर्भर्त्सितोदधिरवं स्फुरिताधरनिर्वलद्दंष्ट्राहीरम् ।
  हसति कपिदर्पप्रशमितरोषविरज्यमानलोचनः सुग्रीवः ॥]
Sugriva laughs threatening the roar of the ocean with his sparkling lower lip revealing the tip of his canines and with his eyes bereft of redness which had (so far) been caused by anger which had been (now) quenched by the display of enthusiasm by the monkeys.  

णवरि सुमित्तातणओ आसङ्घन्तो गुरुस्स णिअ‍अं च बलम् ।
ण अ चिन्तेइ ण जम्प‍इ उअहिं सदसाणणं तणं व गणेन्तो ॥ ४-१५ ॥
[ अनन्तरं सुमित्रातनयोऽध्यवस्यन्गुरोर्निजकं च बलम् ।
  न च चिन्तयति न जल्पत्युदधिं सदशाननं तृणमिव गणयन् ॥]
Lakshmana, son of Sumitra, taking into account his and his elder brother Rama’s strength considers the ocean along with Ravana to be like a blade of grass and neither thinks about anything nor does he say anything. 

रहुणाहस्स‍ वि दिट्ठी वाणरव‍इणो फुरन्तविद्दुम‍अम्बम् ।
व‍अणं व‍अणाहि चला कमलं कमलाहि भमरपन्ति व्व गजा ॥ ४-१६ ॥
[ रघुनाथस्यापि दृष्टिर्वानरपतेः स्फुरद्विद्रुमाताम्रम् ।
  वदनं वदनाच्चला कमलं कमलाद्भ्रमरपङ्क्तिरिव गता ॥]
Rama’s gaze moved to the face of Sugriva, which was reddish like a sparkling gem, in the manner an unsteady string of bees moves from one lotus to another.


तो व‍अपरिणामोण‍अभुम‍आवलिरुब्भमाणदिट्ठिच्छेहो ।
आसण्णधवलमिहिआपरिक्खलन्तोसहिप्पहो व्व महिहरो ।। ४-१७ ॥
करवारिअक‍इलो‍ओ सुग्गीववि‍इण्णभासुरच्छिच्छेहो ।
जालाह‍अदुमणिवहो फुलिङ्घपिङ्गलि‍अमहिहरो व्व वणदवो ॥ ४-१८ ॥
जम्प‍इ रिच्छाहिव‍ई उण्णामेऊण महिअलद्धन्तणिहम् ।
खलि‍अवलिभङ्गदाविअवित्थ‍अबहलवणकंदरं वच्छ‍अडम् ॥ ४-१९ ॥
[ ततो वयःपरिणामावनतभ्रूवल्लिरुध्यमानदृष्टिक्षेपः ।
  आसन्नधवलमेघिकापरिस्खलदोषधिप्रभ इव महीधरः ॥
  करवारितकपिलोकः सुग्रीववितीर्णभास्वराक्षिक्षेपः ।
  ज्वालाहतद्रुमनिवहः स्फुलिङ्गपिङ्गलितमहीधर इव वनदवः ॥
  जल्पति रूक्षाधिपतिरुन्नमय्य महीतलार्धान्तनिभम् ।
  स्खलितवलिभङ्गदर्शितविस्तृतबहलव्रणकंदरं वक्षस्तटम् ॥]
  [ Then Jambavan, Chief of bears, speaks thrusting forward his chest which was as broad as a terrestrial hemisphere,  which had marks of several wounds which showed themselves due to the slackness of the abdominal folds. His gaze was hindered by the drooping, caused by old age, of his eyebrows and he looked like a mountain where the phosphorescence of herbal plants was obstructed by a piece of cloud. His brilliant gaze was fixed on Sugriva. With his hands raised at the multitude of monkeys, he looked like forest fire with the flames encompassing the group of trees and the embers illuminating the mountain.]  
- - - -  

सग्गं अपारिजा‍अं कोत्थुहलच्छिरहिअं महुमहस्स उरम् ।
सुमिरामि महणपुरओ अमुद्ध‍अन्दं च हरजटापब्भारम् ॥ ४-२० ॥
[ स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः ।
  स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥]
I remember (the time), before the churning of the ocean when there was no Parijata flower in heaven, when there was no Kaustubha gem and Goddess of wealth on the chest of Vishnu, the slayer of Madhu and when there was no crescent moon in front of the hair locks of Shiva.
- - - - 

No comments:

Post a Comment